Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 495
________________ श्रीतत्त्वार्थ-| हरि० ९ अध्या० रसत्यागः विविक्तशव्यासनता marm DUEIROINS द्रव्यादिचतुष्टयापेक्षे ते, गोमहिष्यजाविकानां नवनीतं चतुर्दा, स चापि रसो वृष्य इति परिहार्यः, आदिग्रहणाद् क्षीरदधिगुडघृततैलाख्याः पंचावरुध्यते विकृतयः, तत्र क्षीरविकृतिः पंचप्रकारा गोमहिष्यजाविकोप्ट्रीणां, दधिविकृतिरपि करभीवर्जानां |चतुष्प्रकारा, गुडविकृतिरिक्षुविकारः फाणितादिः प्रसिद्धः खण्डशर्करजा, दधिविकृतिरिव घृतविकृतिरपि चतुर्विधा वा, तिलात| सीसिद्धार्थककुसुंभाख्यानि तैलानि, दधिघृताधवगाहनिष्पना अवगाह्यकविकृतिरपूयाकासाद्याऽऽदिग्रहणादागृहीतैव, एवमेतासां रसविकृतीनां प्रत्याख्यानं तपः, एता हि वृष्यत्वाद्वाजीकरणप्रसिद्धेश्चेति न सर्वदाऽभ्यवहार्याः, चित्तविकारहेतुभूतत्वाद् , एवं च विकृतयोऽन्वर्थसंज्ञां लभंते, अतो मुमुक्षुणा ललनांगविलोकनवत् प्रत्याख्येयाः, इत्थं च रसपरित्यागलक्षणं विशिष्टविरसरूक्षाद्यभिग्रहिवित्यनेन विनापि विकृतिमिः शक्यं प्राणरक्षणं यतिनेति दर्शयति, विगतरसं वा स्वस्माद्रसात् प्रच्युतं रूक्षं कोद्रवाम्लपर्णकादि, आदिग्रहणादन्तप्रान्तपरिग्रहः । विविक्तशय्यासनतानामेति (१९९-११) शय्याग्रहणेन प्रतिश्रयत्रिकग्रहणं, आसनग्रहणेन पीठवृषिकादि, विविक्तं गर्हितजनसंपातरहितं अशुपिरादि, विविक्तं च तत् शय्यासनं च विविक्तशय्यासनं तद्भावो विविक्तशय्यासनता, नामशब्दो वाक्यालंकारार्थः अभिधानवचनो वा, अस्यैव विवरणमेकान्तेऽनाबाधे इत्यादि, पर्यायकथनेन व्याख्यानं, विविक्तमेकान्तमनाबाधमसंसक्तं स्त्रीपशुपंडकविवर्जितमिति पर्यायाः, अनाबाध इति अबाधः-शरीरोपघातः स न विद्यते यत्र तदनाबाधं असंसक्त | इति सूक्ष्मस्थूलजन्तुरहिते स्त्रीपशुपंडकविवर्जित इति स्त्रियो-मानुष्यः पशवो-गोमहिष्यजाविकाद्याः पण्डकानि-नपुंसकानि, | वस्तुतश्चारित्रोपघात एषा वसतिः, तदेवैकान्तादिगुणयुक्तं प्रतिश्रयादि निरूपयति-शून्यागार इत्यादिना, शून्यागारं-शून्यगृह ॥४७५॥ ॥४७५॥ Jan Education r ational For Personel Private Use Only

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556