Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
अनशनावमौदर्ये
| विशेषस्तद्विशिष्टं मरणं, अयमपि प्रवज्यादिप्रतिपत्तिक्रमेणैवायुषः परिहाणिमवबुद्ध्य त्यक्तनिःशेषोपकरणः स्थावरजंगमप्राणिविवश्रीतचार्थ-
II जिंतस्थंडिलस्थाय्येकाकी कृतचतुर्विधाहारप्रत्याख्यानः छायाया उष्णे उष्णात् छायायां क्रामन् सचेष्टः सम्यग्ज्ञानपरायणः प्राणान् हरि०
जहात्येतदिगिनीमरणं परिकर्मपूर्वकं चेति२, भक्तप्रत्याख्यानं तु गच्छमध्यवर्तिनः, स कदाचित्रिविधाहारप्रत्याख्यायी कदा९ अध्या०
चिच्चतुर्विधाहारप्रत्याख्यानो वा, पर्यन्ते कृतसमस्तप्रत्याख्यानः समाश्रित्य मृदुसंस्तारकं समुत्सृष्टशरीराद्युपकरणममत्वः स्वयमेवोद्ग्राहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वा उद्वर्तनपरिवर्तनादि कुर्वाणः समाधिना करोति कालम् ,एतद् भक्तप्रत्याख्यानं मरणमिति ३॥
उक्तमनशनमवमौदर्यमुच्यते-अवमौदर्यमित्यवमं न्यून नामेत्यादि,अवमं न्यूनमुदरं यस्यासाववमोदर तद्भावोऽवमौदर्य-न्यूनोदरता, कवलप्रमाणनिरूपणार्थमाह-उत्कृष्टावकृष्टौ इत्यादि, उत्कृष्टो विकृत्य मुखविवरं यत्नतो महाप्रमाणः कृत्वा यः प्रक्षिप्यते अवकृष्टस्त्वयनलघुकस्तौ वर्जयित्वा मध्यमेन कवलेनाविकृतस्वमुखप्रमाणेनावमौदर्य कार्य, तच्च त्रिविधमवमौदर्य, तद्यथेत्यादिना प्रत्यक्षीकरोति, अल्पाहारावमौदर्यमुपाख़्वमौदर्य प्रमाणप्राप्तात् किंचिदूनावमौदर्यमिति, तत्राहारः पुंसो द्वात्रिंशतकवलप्रमाणः,कवलाष्टकाभ्यवहारोऽल्पाहारावमौदर्य,उपाविमौदर्य द्वादश कवलाः, अर्द्धसमीपमुपार्द्ध द्वादश कवलाः, यतः कवल
चतुष्टयप्रक्षेपात् सम्पूर्णम भवति, प्रमाणप्राप्ताहारो द्वात्रिंशत् कवलाः, स चैकेन कवलेन न्यूनं किंचिदूनावमौदर्य भवति, इतिशब्दः ॥४७३॥
प्रकारार्थः, प्रमाणप्राप्तावमौदर्य चतुर्विंशतिः कवलाः,त्रिविधावमौदर्ये एकैककवलहासेन बहूनि स्थानानि जायंते, सर्वाणि चावमौ | दर्यविशेषाः कवलपरिसंख्यानं चेति, पुरुषस्य द्वात्रिंशत् योषितोऽष्टाविंशतिः, अतो विभागः कार्यः॥
॥४७३॥
Jan Education r
ational
For Personal Private Use Only
Loading... Page Navigation 1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556