Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 492
________________ श्रीतवार्थहरि० चारित्र भेदाः ९अध्या द्विविधं तपो-बाह्यामभ्यन्तरं च, तत्र बाह्याभ्यन्तरशब्दार्थः प्राग निरूपितः, तदेकेक पोढा--तत्र बाह्यस्य ताबद्भाष्यकारो भेदा-१ नाचष्टे पडपि मूत्रं विवृण्वत् अनशनं अवमौदर्य वृत्तिपरिसंख्यानमित्यादि (१.८-१३) प्राक् प्रकृतः सम्यक्शब्दोऽनुवर्त्तते, म च विशेषणं, सम्यगनशनं सम्यगवमौदर्यमेवं सर्वत्र वृत्तिपरिसंख्यानादिष्वपि, किं पुनर्विशेषेण व्यावय॑ते !, गृपशत्रु| तस्करकृताहारनिरोधादि, तथा पक्तिनिमित्तमाजीवादिहेतोरुपहतभावदोषस्य न हि मंयमरक्षणं न च कर्मनिर्जरेत्यतः सम्यग्ग्रहणं, यस्तु प्रवचनोदितं श्राद्धनास्वसामर्थ्यापक्षो द्रव्यक्षेत्रकालभावाभिज्ञः क्रियास्वाल्हादी उपपन्नाहोरात्राभ्यन्तरयायि करोत्यनशनादितपः म कर्मनिर्जराभाग्भवतीर्थः, एवमर्थ अनुवर्त्य सम्यग्ग्रहणं, यालतपःप्रतिषेधार्थ च, संयमः सप्तदशभेदा उक्तः, चारित्रं वा पंचप्रकारं संयमः, तत्परिपालनाय रसत्यागादिसम्यक्तपो भवति, कर्म-ज्ञानावरणादि तस्य | निर्जरा आत्मप्रदेशेभ्यः परिशटनं यथोक्तं यद्विशेषणादुपचितो वेत्यादि, तपश्च प्रायः सर्वसमयेषु प्रतीतं शुभाशुभकर्मक्षयायेत्येवं कर्मनिर्जरणार्थ चैत्यक्तं, चशब्दः समुच्चयार्थः, चतुर्थषष्ठाष्टमादीत्यादिना, अशनं-आहारस्तत्परित्यागोऽनशनं, तद् द्विधा-इन्वर यावजीविकं च, तत्रत्वरं नमस्कारसहितादि, चतुर्थपण्मासपर्यवसानमित्वरमनशनं भगवतो महावीरस्य तीर्थे, यावजीविकं च त्रिविधं-पादपोपगमनं इंगिनी भक्तप्रत्याख्यानमिति, तत्र पादपोपगमनं द्विधा-मव्याघातमव्याघातं च, मतो | ह्यायुपो यदुपक्रान्तिः क्रियते समुपजातव्याधिना उनानमहावेदनेन वा तत् सव्याघातं, निर्व्याघातं, तु प्रव्रज्याशिक्षापदादिक्रमेण | जराजर्जरितशरीरः करोति, यदुपहितचतुर्विधाहारप्रत्याख्यानो निर्जन्तुकं स्थण्डिलमाश्रिय पादप इवैकेन पाइँन निपतत्यपरिस्पन्दस्तावदाम्ने प्रशस्तध्यानव्यापृतान्तःकरणः यावदुन्क्रान्तप्राणस्तदेतत् पादोपगमनाख्यमनशनं, इंगिनी-श्रुतविहितः क्रिया ॥४७२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556