Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 485
________________ श्रीतच्चार्थहरि० ९ अध्या० ॥४६५॥ Jain Education International | सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसंगश्चाहं तथापि धम्मधिम्र्म्यात्मदेवनारकादिभावाभेक्षे अतो मृषा समस्तमेतदिति | अदर्शनपरी पहः, तत्रैवमालोचयेद् धर्म्माधर्मौ पुण्यपापफललक्षणौ यदि कर्म्मरूपौ पुद्गलात्मकौ ततस्तयोः कार्यदर्शनादनुमान| समाधिगम्यत्वं, अथ क्षमाक्रोधादी धर्माधर्मौ ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्षविरोधः, विज्ञानात्मकत्वादात्मनः न प्रलंभो विद्यत एव देवास्त्वन्त्यन्ततरतम (विषय) सुखासक्तत्वान्मनुष्यलोके च कार्याभावाद् दुष्षमानुभावाच्च न दर्शनगोचरं प्रयांति, नारकास्तु तीव्रवेदनार्त्ताः पूर्वकृत कम्र्मोदयनिगडबन्धनवशीकृतत्वाद स्वतंत्राः कथमायान्तीत्येवमालोचयतः अदर्शनपरीषहजयो भवति २२ । इतिशब्द इयत्ताप्रदर्शनार्थः, एत इति (१९२-७) क्षुदादयोऽदर्शनान्ताः प्रत्यक्षीकृताः द्वाविंशतिरिति, न न्यूनाः, नाधिकाः, क्षमादिदशलक्षणस्य धर्मस्य विघ्नहेतवः अंतरायकारणभूताः । यथोक्तं संवराख्यं प्रयोजनमभिसमी| क्ष्याभिसंधाय संवरफलं चाभिसंधाय मोक्षं रागद्वेषौ निहत्येति, केचिद्रागादुदयमासादयंति केचिद्वेषादित्यतः सर्व एवैते दुष्यंति, समापतिताः समन्तात् परीषोढव्या भवतीति । 'पंचानामेव चे' त्यादिना सूत्रं, पंचानामेव, न चतसृणां कर्म्मप्रकृतीनां उदयाद्विपा| काद्वा द्वाविंशतिः परीषहाः समुपजायंते, काः पुनस्ताः पंच कर्म्मप्रकृतय इति नामग्राहमाचष्टे - ज्ञानावरणस्य वेद्यस्य मोहनीयस्य तथा मोहनीयं द्विप्रकारं - दर्शनमोहनीयं चारित्र मोहनीयं च, तथाऽन्तरायस्येत्येवमेतासु पंचसु प्रकृतिषु । गुणस्थानेषु के क्वेत्याहसूक्ष्म सम्परायच्छद्मस्थवीतरागयोश्चतुर्दशेति ॥ ९-१० ।। सूत्रम् ॥ स्वामिविशेषावधारणं चतुर्दशानां परीपहाणां, सम्परायः - कषायो लोभाख्यस्तस्य बादराणि खण्डानि परिशादितानि नवमे गुणस्थाने, दशमे सूक्ष्मलोभपरमाणवो विद्यतेऽतः सूक्ष्मः सम्परायो यस्यासौ सूक्ष्म संपरायः शमकः क्षपको वा संयतो मूलोत्तरगुण For Personal & Private Use Only DOCJO-DOG-0 परीषाणां गुणस्थानावतारः ॥४६५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556