Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीतवार्थ
हरि० ९अध्या
अचेलकपरीपहजयः
क्रमणविधानं चानवस्थिताः कल्पाः॥१॥" आद्यचरमतीर्थकरतीर्थवर्तिनां तु दशविधोऽप्यवस्थितः कल्पः । “अस्य तु पुनर्भगवतस्तीर्थकरवर्द्धमानचन्द्रस्य । स्थित एवेष्टः कल्पः स्थानेषु दशस्वपि यथावत् ।।१।।" किं पुनः कारणमेतदेवं तीर्थकृतां विषममुपदेशनं', "आर्जवजडा अनार्जवजडा[श्चेति] वृषभवीरतीर्थकालभवाः । मनुजा यस्मात्तस्मात् कल्पः स्थित एव स प्रोक्तः ॥१॥" | सत्यमुक्तं, आचेलक्यमुक्तं तत्तु यथोक्तं तथा कर्त्तव्यं, तीर्थकृतकल्पस्तावदन्य एव, मतिश्रुतावधिज्ञानिनः प्रतिपन्नचारित्रास्तु चतु
ओनिन इति युक्तमेव तेषां पाणिपात्रभोजित्वम् , एकदेवध्यपरिग्रहाच, साधवस्तु तदुपदिष्टा बारानुष्ठायिनो जीर्णखंडितासर्वत|नुप्रावरणाः श्रुतोपदेशेन विद्यमानैवंविधवाससोऽपि अचेलका एव, यथा आपगोत्तरणे शाटकपरिवेष्टितशिराः पुरुषो नग्न उच्यते | सवस्त्रकोऽपि तथाऽत्र गुह्यप्रदेशस्थगनाय गृहीतचोलपट्टकोऽपि नग्न एवेति, योषित् काचित् परिजीर्णशाटिकापरिधाना तंतुवा| यमाह-'नग्नाऽहं देहि मे शाटिका' इति, एवं साधवोऽप्यमहाधनमूल्यानि खंडितानि जीर्णानि च बिभ्रतः श्रुतोपदेशाद्धर्मबुद्ध्या | नाग्न्यभाज एवेति, चारित्रसूत्रे शुद्धपरिहारिकान् वक्ष्यामः, अथालंदिकास्तु भण्यन्ते, लन्दमिति कालस्याख्या, तच्च पंचरात्रं, |तेपां हि पंचको गच्छः, सामाचारी तु तेषां जिनकल्पिकैस्तुल्या सूत्रप्रमाणभिक्षाचर्याकल्पान् विहाय, तत्रापरिसमाप्ताल्पसूत्रार्थास्तु
गच्छप्रतिबद्धाः, तत्र केचिजिनकल्पिकाः यथालंदिनः, तत्र जिनकल्पिका निष्प्रतिकर्मशरीराः समुत्पन्नरोगाश्चिकित्सायां न प्रवर्त्तते, | नेत्रमल्याधपि नापनयंति, स्थविरकल्पास्तूत्पनरोगं गच्छे प्रक्षिपति, गच्छोऽपि प्रासुकैषणीयेन कर्म करोति भेषजादिना, स्थवि| रकल्पिकाश्चैकैकप्रतिग्रहधारिणः सप्रावरणाः, जिनकल्पिकानां तु वस्त्रपात्राणि भाज्यानि, एकत्र पंचरात्रचारिण एते, गणप्रमाणं जघन्यतस्त्रयो गणाः शतश उत्कृष्टः, मिक्षाचर्या तु तेषां पंच पंचैव, एकवीथौ चरन्तः पंचभिः षट्कर्मासकल्पं प्रतिसमापयंति,
॥४६२२॥
|॥४६२॥
For Personal Present
Join Education international
www.jainelibrary.org
Loading... Page Navigation 1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556