Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 467
________________ श्रीतचार्थ हरि० ९अध्या० अनित्याद्या अनुप्रेक्षाः Onlinormance MinomiaNAImprom mosiOCpmapi meCE |च निःस्पृहत्वान्निर्ममत्वाख्यमाकिंचन्यं भावयेत् , सत्याकिंचन्ये ब्रह्मचर्य परिपूर्ण भवतीति // एवं परमविशुद्धलक्षणे धर्म व्यवस्थितः पुनरप्यात्मदोषजुगुप्सार्थ जगद् द्वादशमिः स्वतचैविभज्य अनुचिंतयेदित्याहअनित्याशरणसंसारैकत्वान्यत्वाश्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यात स्वानुचिंतनमनुप्रेक्षाः // 2-7 // सूत्रम् / / तत्रानित्यादयो धर्मस्वाख्यातांताः कृतद्वन्द्वाः विहितभावप्रत्यया अनुचिंतनशब्देन सह कृतषष्ठीतत्पुरुषसमासाः समानाधिकरणमनुप्रेक्षाशब्देन सह सम्प्रतिपद्यन्ते, अपर पठन्ति अनुप्रेक्षा इति, अनुप्रेक्षितव्या इत्यर्थः, अपरेऽनुप्रेक्षाशब्दमेकवचनान्तरमधीयते, तत्रार्थानित्यादिचिन्तनमनुप्रेक्षोच्यते, बहुवचनान्तत्वेनानित्यादिचिंतनाऽनुप्रेक्षा इति, एता द्वादशानुप्रेक्षा इत्यादि (189-3) |भाष्य, एता इत्यनित्यादिका परामृष्यन्ते, द्वादशेति द्वादशैव, नाधिका न्यूना वा, अनुप्रेक्षणमनुप्रेक्षा, अनुप्रेक्ष्यन्ते अनुचित्यन्ते | इति वाऽनुप्रेक्षाः, तत्र तास्वनित्या भावना तावद्भण्यते-अभ्यंतरं शरीरद्रव्यं, जीवप्रदेशाप्तत्वात् , बाह्यानि शय्यासनववादीनि, आदिग्रहणादौधिकौपग्रहिकोपधेःसमस्तस्य ग्रहणं,तत्र शरीरं तावजन्मनः प्रभृति पूर्वमवस्थानं जहदुत्तरामवस्थामास्कन्दन् प्रतिक्षणमन्यथा अन्यथा च भवजराजर्जरितसकलावयवं पुद्गलजालविरचनामात्र पर्यन्ते परित्यक्तसन्निवेशविशेष जीर्यत इत्यनित्यमेव,परिणामा| नित्यत्वात् , एवमनागत एवानुप्रेक्ष्यमाणस्य तत्राभिष्वंगः-स्नेहप्रतिबन्धो न भवति, तत्र स्नेहाभ्यंजनोद्वर्त्तनमर्दनस्नानविभूषादिषु निःस्पृहस्य धर्मध्यानादिषु व्यासंगो भवति, आगमेऽप्यभिहितं-"जपि इमं सरीरं इ8 कंतं पियं मणुण्णं" इत्यादि,शय्या-प्रतिश्रयः | |संस्तरणपट्टकादिः-संस्तारफलकादिर्वा आसनं गोमयपीठकादि वस्त्रं कल्पचोलपट्टकादि प्रतिदिवसं रजसा विपरिणम्यमानं सर्व // 447 // // 447 // Join Education roernational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556