Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
गुप्त्यादीनां
श्रीतच्चार्थ
हरि० ९अध्या०
संवरत्वं
दिमिः करणभृतैरभ्युपायभवति-जायते स्वरूपं प्रतिलभत इतियावत् , कथं पुनः करणरूपं गुप्त्यादयः प्रपद्यन्ते?, तत्र रागद्वेषपरिणतेरातरौद्राध्यवसायात् मनो निवर्त्य निराकृतैहिकामुष्मिकविषयामिलापस्य मनो गुप्तत्वादेव न रागादिप्रत्ययं कांस्रोष्यति, | यच्च वाचिकमसंवृत्तस्यासत्प्रलापिनोऽप्यप्रियवचनादिहेतुकं कर्माभिधीयते न तद् वाग्व्यापारविरतस्य यथाविहितवाग्भाषिणो,
वाचापि गुप्तत्वादेव, तथा कायिकमनिभृतस्य धावनवल्गनाप्रत्युपेक्षिताप्रमार्जितावनिप्रदेशचंक्रमणद्रव्यान्तरादाननिक्षेपणादिनि| मित्तमात्मनि नाश्लिष्यति कायोत्सर्गभाजः परित्यक्तहिंसादिदोषविषयक्रियाकस्य वा समयविहितक्रियानुष्ठायिनः, कायगुप्तत्वात् , एवं सम्यग्योगत्रयनिगृहीतिलक्षणास्तिस्रो गुप्तयः संवरस्य करणीभवंति, समितयोऽपि गुप्तिरूपा एव प्रायश्चेष्टालक्षणत्वात् , चेष्टा च कायवाइमनोव्यापारः, तत्रेर्यादाननिक्षेपोचारादित्यागसमितयस्तिस्रः कायव्यापारान्तर्भूताः, मनोव्यापारानुयायिनी चैषणासमितिः, वाग्व्यापारलक्षणा भाषाममितिः, यत्तु पार्थक्येनोपादानं तन्मन्दधियां विवेकेन सुखप्रतिपच्यर्थ, प्रथमव्रतमृषावादादिप्रपंचवत् , तथा क्रोधमानमायालोभानां सभेदानां क्षमामार्दवावशौचैर्निगृहीतत्वात् संवरावाप्तिः, सत्यत्यागाकिंचन्यब्रह्मचर्याणि चारित्रानुरोधीनि, संयमोऽपि सप्तदशप्रकारः, कश्चित् प्रथमव्रतान्तःपाती कश्चिदुत्तरगुणान्तर्भूतः, तपो द्वादशविधमुत्तरगुणान्तःपात्येव, अनित्याशरणादिचिन्तनमपि संवृण्वतो हेतुभूतमुत्तरगुणानुयायि च, परीषहा अपि यथास्वमापतिताः सम्यगधि| सहनेन जीयमानाः संवरमाविष्कुर्वति, तथा हिंसानृतवचनपरस्वहरणाब्रह्मचर्यपरिग्रहयामिनीभोजनानि संश्लेषविशेषाहितकलुषस्य | कर्माधवनिमित्तानि, निरोधे सति विरमणभाजो न जातुचिदापतति तबिमितकं कर्मेति, आधाकादिपरिभोगनिमित्तं च काश्रवणं तत्परित्यागे सति नैवास्ति, सर्व चैतदारेकादिदोषजंबालविमुक्तसम्यग्दर्शनपीठप्रतिबन्धं गुप्यादि चारित्रांतमतः सति
॥४२२॥
॥४२२॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556