Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीतार्थ - हरि०
९ अध्या०
॥४२३॥
Jain Education International
तत्त्वार्थश्रद्धानलक्षणे सम्यक्त्वे न भवति मिथ्यादर्शनप्रत्ययः कर्म्माश्रव इत्येवमेते गुप्यादयः संवर हेतवः - अभ्युपायाः सम्पद्यन्त इति । अथ किमेभिरेव गुप्यादिमिरेष संवरो निष्पाद्यते ? उतापरेणापि केनचिदित्याह-किं चान्यदिति (१८०-६) अनेन कारणान्तरममिसम्बभाति, न गुप्यादय एव केवलाः संवरणसमर्थाः, किंचान्यदपि तपोलक्षणं संवृतेः कारणमस्तीति प्रदर्शय माह-
तपसा निर्जरा च ।। ९-३ ।। सूत्रम् ।।
पृथग्योगकरणं उभयहेतुत्वात् ; तपसोऽमिनवकर्म्मप्रवेशाभावः पूर्वोपचितकर्म्मपरिक्षयश्च तप्यत इति तपः, सेव्यत इतियावत्, तपति वा कर्त्तारमिति तपः, तपसेति करणे तृतीया, निर्जरणं निर्जरा--विपक्कानां कम्र्म्मावयवानां परिशटनं, हानिरित्यर्थः, तपसाssसेव्यमानेन कर्माण्यात्मप्रदेशेभ्यो विघटंत इतियावत्, कर्तुः सन्तापकत्वाद्वा शुष्करसं कर्म्मातिरूक्षत्वाभिः स्नेहबन्धनं परिशटतीत्यर्थः चशब्दः प्रस्तुतसंवरानुकर्षी, तपसा संवरश्व क्रियते, अनशनप्रायश्चित्तध्यानादितपोयुक्तोऽवश्यंतयैव संवृताश्रवद्वारो भवतीति । तपो द्वादशविधं वक्ष्यत इत्यादि (१८०-६) भाष्यं, द्वादश विधा:- प्रकारा यस्य तद्वादशविधं तपः उपरिष्टादिहैवाध्यायेऽभिधास्यते, बाह्यमनशनादि षोढा अभ्यन्तरं च प्रायश्चित्तादि पोढा, तेन द्वादशभेदेन तपसा करणतामापभेनोक्तलक्षणः संवरो भवति, आगन्तुककर्म्माभावप्रतिपादनं, निर्जरा च भवतीति, चिरन्तनबद्धकर्माभावप्रतिपत्तिः, एवमिदमुभयस्य संवरनिर्जरालक्षणस्य हेतुभूतं तपो भवतीति ।। आह-अस्मिन् भारते वर्षे साम्प्रतिकपुरुषाणामल्पवीर्यत्वात् सकलयोगनिरोधलक्षणसंवरात्यये गुप्यादिसामर्थ्यात् परिस्पन्दवतामपि संवरास्तित्वमाश्रीयते यदि ततस्त एव स्वरूपतोऽभिधेया इति क्रमेण गुत्यादिस्वरूपनिर्णयः कार्यः, तत्र तावत् गुप्तिस्वरूपमेवोच्यते
For Personal & Private Use Only
तपसा
संवरनिर्जरे
॥४२३॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556