Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 13
________________ गोंध: गम् [ गच्छ् ] ना ३धोनी नीये गुतीमा मनुवाद माल .तेरे धातुना ३पोमां ધાતુના અર્થ પ્રમાણે જાણવા. गै - गाj વર્તમાનકાળ હતન તકાળ गायामि गायावः गायाम: अगायम् अगायाव अगायाम गायसि गायथ: गायथ अगायः अगायतम् अगायत गायति गायत: गायन्ति अगायत् अगायताम् अगायन આજ્ઞાર્થ વિધ્યર્થ गायानि गायाव गायाम गायेयम् गायेव गायेम गाय गायतम् गायत गाये: गायेतम् गायतु गायताम् गायन्तु / गायेत् गायेताम् गायेयुः जि - तj વર્તમાનકાળ હતના ભૂતકાળ जयामि जयावः जयाम: अजयम् अजय़ाव अजयाम जयसि जयथ: जयथ अजयः अजयतम् अजयत जयति जयत: जयन्ति अजयत् अजयताम् अजयन् - गायेत 1 - - - - - - - - - - - - - - #સુબોધ સંસ્કૃત ધાતુ પાવલી ભાગ-૧ - - - - -

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116