Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 112
________________ | વર્તમાનકાળ | હ્યસ્તન ભૂતકાળ આજ્ઞાર્થ | વિધ્યર્થ धातु,nel, NE, અર્થ स्मि-१,मा.हसg स्मयते / स्मीयते अस्मयत अस्मीयत स्मयताम् स्मीयताम् |स्मयेत स्मीयेत स्म-१,५२. संभारj स्मरति स्मर्यते अस्मरत् अस्मर्यत स्मरतु स्मर्यताम् |स्मरेत् स्मर्येत संस्-१,मा.नीये 4sg संसते खस्यते अस्रसत असंस्थत संसताम् सस्यताम् |संसेत सस्येत स्वादते स्वायते अस्थादत अस्वायत | स्वादताम् |स्वाद्यताम् |स्वादेत स्वात हस्यते हस्यते अहसत् अहस्यत हसतु हस्यताम् हस्येत हस्-१,५२.स | हसति हसेत् ह-१,6.67sej आ+ह्लाद्-१०,6. આનંદ પામવો. हवे-१,6.गोदाaj हरति-ते / ह्रियते अहरत-त अहियत हरतु-ताम् |हियताम् हरेत्-त |हियेत आह्लाद- आलायते आहलादय- आह्लाघत आहला- आलाच-|आलाद-आस्लाघेत यति-ते ताम् येत्-त स्वयति-ते | हूयते अह्वयत्-त अहूयत वयतु- इयताम् ह्वयेत्-त येत दयतु ताम् H सुजोध संस्कृत धातु पापली लाग

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116