Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ વર્તમાન કૃદંત કર્મણિ | હેત્વર્થ સંબંધક વિધ્યર્થ કૃદંતા કર્તરિ | કર્મણિ ભૂતકૃદંત | | ભૂતકૃદત ભૂતકૃદંત सरत् स्त्रियमाण | सर्तव्य,सरणीय,सार्य सृत सर्तुम् सृत्वा (अनुसृत्य) सृजत् सृज्यमान स्रष्टव्य,सर्जनीय,सृज्य,सर्दी सृष्ट स्रष्टुम् सृष्ट्वा(विसृज्य) सेवमान सेव्यमान सेवितव्य,सेवनीय,सेव्य सेवित सेवितुम सेवित्वा(निषेव्य) तिष्ठत् स्थीयमान स्थातव्य,स्थानीय,स्थेय स्थित स्थातुम् स्थित्वा (उत्थातुम्) (उत्थाय) प्रतिष्ठमान | प्रस्थीयमान | प्रस्थातव्य,प्रस्थानीय,प्रस्थय प्रस्थित प्रस्थातुम् प्रस्थाय स्निात् स्निह्यमान | स्नेहितव्य,स्नेढव्य,स्नेग्धव्य,स्नेहनीय,स्निा स्निग्ध,स्नीढ | स्नेहितुम्, . लिहिता,स्नेहित्वा, स्नेग्धुम,स्नेदम् स्निग्ध्वा,स्नीढ्वा (उपस्निह्या) स्पन्दमान स्पन्द्यमान स्पन्दितव्य,स्पन्दनीय,स्पन्द्य स्पन्दित स्पन्दितुम् / स्पन्दित्वा(परिस्पन्य) स्पर्धमान | स्पर्ध्यमान स्पर्धितव्य,स्पर्धनीय,स्पर्ध्य स्पर्धित स्पर्धितुम् स्पर्धित्वा(प्रतिस्पर्ध्य) स्पृशत् स्पृश्यमान स्पष्टव्य,स्पटव्य,स्पर्शनीय,स्पृश्य स्पृष्ट स्पष्टुम्,स्पष्टुम् स्पृष्ट्वा(उपस्पृश्य) स्पृहयत्- | स्पृह्यमान |स्पृहयितव्य,स्पृहणीय,स्पृह्म स्पृहित स्पृहयितुम् स्पृहयित्वा मान स्फुरित स्फुरितुम् स्फुरित्या (प्रस्फूर्य) स्फुरत् |स्फूर्यमाण | स्फुरितव्य,स्फुरणीय,स्फोर्य Hotu iqa wish CIA L

Page Navigation
1 ... 109 110 111 112 113 114 115 116