Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 113
________________ વર્તમાન કૃદંતા કર્તરિ | કર્મણિ विध्यर्थ त स्मयमान स्मीयमान स्मेतव्य,स्मयनीय,स्मेय स्मरत् स्मर्यमाण स्मर्तव्य,स्मरणीय,स्मार्य કર્મણિ | હેત્વર્થ | સંબંધક ભૂતકૃદંત | ભૂતકૃદંત| ભૂતકૃદંતા स्मित स्मतुम् स्मित्वा (विस्मित्य) स्मृत स्मर्तुम् स्मृत्वा (विस्मृत्य) | सस्त संसितुम् संसित्वा,सस्ता (विखंस्य) स्वादित | स्वादितुम् स्वादित्वा हसित हसित्वा संसमान सस्यमान संसितव्य.संसनीय,संस्थ स्वादमान |स्याचमान |स्वादितव्य,स्वादनीय,स्वाय हस्यमान हसितव्य,हसनीय,हास्य हसत् | हसितुम् हर्तुम हरत्-माण |ह्रियमाण हर्तव्य,हरणीय,हार्य आह्लादयत्-आलाच- |आहलादयितव्य,आलादनीय,आलाय मान मान स्वयत्-मान हूयमान ह्यातव्य,ह्वयनीय,हवेय हृत हृत्वा (विहत्य) आह्लादित, |आह्लादितुम् आह्लाच आलान ह्वातुम् हूत्वा (आहूय) हत सुनो संस्कृत धातु पावली II- II

Loading...

Page Navigation
1 ... 111 112 113 114 115 116