Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ धातु,गरा, 56, વર્તમાનકાળ | હ્યસ્તન ભૂતકાળને આજ્ઞાર્થ. વિધ્યર્થ ' અર્થ se | sfe sतरि | 5 sdर | भfesdfe | स-१,पर. सरयूँ / सरति [खियते असरत् अस्रियत सरतु स्रियताम् |सरेत् स्रियेत सृज-६,५२.सर्वन 2j सृजति सृज्यते असृजत् असृज्यत | सृजतु सृज्यताम् | सृजेत् सृज्येत सेक्-१,मा.सेवj सेवते सेव्यते असेवत असेव्यत सेवताम् सेव्यताम् . सेवेत सेव्येत स्था-१,५२.७मा रहे तिष्ठति |स्थीयते अतिष्ठत् स्थीयताम् तिष्ठेत् स्थीयेत प्र+स्था-१,I.HEIR rj प्रतिष्ठते / प्रस्थीयते प्रतिष्ठत प्रास्थीयत प्रतिष्ठताम् प्रस्थीयताम् प्रतिष्ठेत प्रस्थीयेत स्निह-४,५२. स्निह्यति |स्निाते अस्निात् | अस्निात रिनातु स्निह्यताम् | स्निोत् स्निह्येत સ્નેહ રાખવો स्पन्द्यते |स्पर्ध्यते स्पन्द-१,मा.ussj स्पन्दते स्पर्ध-१,मा.स्पर्धा रवी स्पर्धते स्पृश्-६,५२.45sj स्पृशति स्मृह-१०,Ging अस्पन्दत | अस्पन्धत |स्पन्दताम् स्पन्द्यताम् अस्पर्धत अस्पऱ्यात स्पर्धताम् |स्पर्ध्यताम् अस्पृशत् | अस्पृश्यत स्पृशतु स्पृश्यताम् अस्पृहयत्-अस्पृह्यत स्पृहयतु- स्पृह्यताम् 11111 स्पन्देत | स्पन्धेत स्पर्धेत स्पयेत स्पृशेत् स्पृश्येत स्पृहयेत्- | स्मृहीत स्पृहयति- स्पृह्यते अस्पृहयत् स्पृश्यते स्मृह्यते ताम् त स्फुर-६,५२:३२sj स्फुरति स्फूर्यते अस्फुरत् अस्फूर्यत स्फुरतु | स्फुरेत् स्फूर्येत सुनोgaधातु पाली - - - - - - - - 102 मन

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116