Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 108
________________ लेवो ति धातुगए,५६, વર્તમાનકાળ | હસ્તન ભૂતકાળ આજ્ઞાર્થ છે વિધ્યર્થ અર્થ કિર્તરિ, કર્મણિ કર્તરિ | કર્મણિ કર્તરિ | કર્મણિ કિર્તરિ, કર્મણિ आ+श्रि-१,.माश्रय आश्रयति- आश्रीयते आश्रयत्-त आश्रीयत आश्रयतु-आश्रीयताम् आश्रयेत्-आश्रीयेत ताम् श्लाघ्-१,मा.वजावू श्लाघते श्लाघ्यते अश्लाघत अश्लाघ्यत श्लाघताम् श्लाघ्यताम् श्लाघेत श्लाघ्येत आ+श्लिष्-४, पर.ej आश्लिष्य- आश्लिष्यते आश्लिष्यत् आश्लिष्यत आश्लिष्यतु आश्लिष्य- आश्लिष्ये- आश्लिष्येत ताम् अव+सद्-१,५२.६:सी अवसीदति अवसघते अवासीदत् अवासघत अवसीदतु अवसद्यताम् अवसीदेत् अवसचेत થવું नि+सद्-१,पर.जेस | निषीदति | निषद्यते न्यषीदत् न्यषधत निषीदतु |निषद्यताम् निषीदेत् निषधेत सह-१,मा.सहेj सहते साते असहत असात सहताम् साताम् सहेत सहोत सान्त्य्-१०,6.शांत सान्त्वयति-सान्त्व्यते असान्त्व- असान्त्व्यत सान्त्वयतु सान्त्वयेत्-सान्त्व्येत કરવું यत्-त सिच्-६,6.siej सिञ्चति-ते| सिच्यते |असिञ्चत्-असिच्यत |सिञ्चतु- सिच्यताम् सिञ्चेत्-त सिच्येत ताम् नि+सूद्-१०,6.नाश निषूदयति- निघते न्यषूदयत्- न्यषूयत निषूदयतु-/निषुद्यताम् निषूदयेत्- निषूयेत કરવો FEER00 सुसंस्कृत धातु पालीला ताम् ताम् - - - - - - - - - - - - - - - - - %3 - - - - - - - - - - - - - - - - -- - - - - -

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116