Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ કર્મણિ | હેત્વર્થ | સંબંધક ભૂતકૃદંત ભૂતકૃદંત | ભૂતકૃદંત आश्रित आश्रयितुम् आश्रित्य વર્તમાન કૃદંત કર્તરિ | કર્મણિ વિધ્યર્થ કૃદંત आश्रयत- आश्रीयमाण | आश्रयितव्य,आश्रयणीय,आश्रेय माण ग्लापमान |श्लाघ्यमान | श्लाघितव्य,श्लाघनीय,श्लाघ्य आश्लिष्यत् आश्लिष्य- | आश्लेष्टव्य,आश्लेषणीय,आश्लेष्य लाधित आश्लिष्ट श्लाधितुम् आश्लेष्टुम् | श्लायित्वा आश्लिष्य (श्लिष्ट्वा) अवसध माण अवसीदत् |अवसद्यमान | अवसत्तव्य,अवसदनीय,अवसाय अवसन्न अवसत्तुम् निषण्ण सोढ सान्वित व्यत- सान्व्य निषीदत् |निषद्यमान | निषत्तव्य,निषदनीय,निषाध सहमान |सह्यमान सहितव्य,सोढव्य,सहनीय,सह्य सान्त्वयत सान्त्वयितव्य,सान्त्वनीय,सान्त्व्य मान मान सिञ्चत्- |सिच्यमान |सेक्त व्य,सेचनीय,सेक्य मान निषूदयत्- |निषूद्यमान | निषूदयितव्य,निषूदनीय,निषूध मान REसुनोध संqधातु पावली -1 निषत्तुम् निषद्य सहितुम्,सोदुम् | साहित्या,सोवा सान्त्वयितुम् |सान्त्वयित्वा (परिसान्त्व्य) सेक्तुम् सिक्त्वा (अभिषिच्य) ! निषूदयितुम् |निषूध सिक्त निषदित - - -

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116