Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ धातु,rel, 56, વર્તમાનકાળ હ્યસ્તન ભૂતકાળ આજ્ઞાર્થ વિધ્યર્થ અર્થ કર્તરિ | કર્મણિ કર્તરિ | કર્મણિકર્તરિ | કર્મણિ કિર્તરિ | કર્મણિ शम्-४,पर.शांत यवू शाम्यति शम्यते अशाम्यत् अशम्यत शाम्चतु शम्यताम् |शाम्येत् शम्येत शिक्ष-१,मा.शील शिक्षते |शिक्ष्येत शिक्षत अशिक्ष्यत |शिक्षताम् |शिक्ष्यताम् | शिक्षेत शिक्ष्येत शुच्-१,५२. शोरवो शोचति शुच्यते अशोचत् अशुच्यत शोचतु शुच्यताम् | शोचेत् शुच्येत शुभ-१,मा.शोल शोभते शुभ्यते अशोभत अशुभ्यत शोभताम् |शुभ्यताम् / शोभेत शुभ्येत शुष्-४,५२.सूडा शुष्यति शुष्यते अशुष्यत् अशुष्यत |शुष्यतु शुष्यताम् |शुष्येत् शुष्येत श्रम्-४,५२.थाsj श्राम्यति |श्रम्यते अश्राम्यत् अश्रम्यत श्राम्यतु श्रम्यताम् |श्राम्येत् श्रम्येत - - - - - - - - A8 - मोघenaugure - - - - - - - - - - - - - - -

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116