Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 105
________________ - વર્તમાન કૃદંત. विध्यर्थ त કર્તરિ | કર્મણિ विन्दत विधमान | विद्यमान वेत्तव्य,वेदितव्य, वेदनीय,वेद्य . विन्दत् वेत्तुम् विन्न विष्ट विशत् विद्यमान | विद्यमान विश्यमान वर्तमान . वृत्यमान वर्धमान वृध्यमान वेत्तव्य,वेदनीय,वेद्य वेष्टव्य,वेशनीय, वेश्य ।वर्तितव्य,वर्तनीय,वृत्य वर्धितव्य,वर्धनीय, वृध्य કર્મણિ हेत्वर्थ | संबंध ભૂતકૃદંતા ભૂતકૃદંત | ભૂતકૃદંતા वित्त(विन्न) | वेत्तुम् वेदितुम् | विदित्वा, वेदित्वा वित्त्वा वेष्टुम् विष्ट्वा वर्तित्वा,वृत्त्वा वृध्द वर्धितुम् वर्धित्वा,वृद्ध्या (संवृध्य) वेपित व्रजित --.तुम् वाजत्या (अतिव्रज्य) शंसितुम् शंसित्या,शस्त्या वृत्त वर्तितुम् वेपमान वेप्यमान मा | वेपितव्य,वेपनीय,वेप्य व्रजितव्य,व्रजनीय,व्रज्य व्रजत् व्रज्यमान शंसत् शंसितव्य,शंसनीय,शस्य,शंस्य शस्त आशंसमान आशस्यमान | आशंसितव्य,आशंसनीय,आशंस्य,आशस्य आशंसित आशंसितुम् आशंस्य शङ्कमान शङ्क्यमान | शङ्कितव्य,शङ्कनीय,शङ्क्य हूँ शङ्कित | शङ्कितुम् शङ्कित्वा (आशङ्क्य) मोध संस्कृत धातु पावली मागसम्म - - - - - - - - - - - - - - - - - - - - - - - - -

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116