Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ धातु,गा, 56, मर्थ / |विद्-६,९.मेmaj | વર્તમાનકાળ | હસ્તન ભૂતકાળ આજ્ઞાર્થ | विध्यर्थ तरि | sfe sतरि | |sतरि | fe|sde se विन्दति-ते| विद्यते |अविन्दत्-| अविद्यत |विन्दतु- |विद्यताम् | विन्देत्-त| विद्येत ताम् | विद्यते विश्यते विशतु विद्-४,मा.विधमान eig| विद्यते विश्-६,पर प्रवेश विशति वृत्-१,मा. वर्तवू वर्तते वृध्-१,मा.धg. वर्धते अविद्यत | अविद्यत विद्यताम् अविशत् / अविश्यत अवर्तत | अवृत्यत | वर्तताम् अवर्धत अवृध्यत वर्धताम् विद्यताम् |विद्येत |विद्येत विश्यताम् | विशेत् विश्येत वृत्यताम् वृत्येत वृध्यताम् | वर्धेत ध्यताम् वर्तेत वृत्यते वृध्यते | येपेत वेप्-१,माघrg. व्रज्-१,५२.१j वेपते ब्रजति वेप्यते ग्रज्यते / अवेपत | अवेप्यत | वेपताम् | अव्रजत् अव्रज्यत व्रजत वेप्यताम् व्रज्यताम् | व्रजेत् वेप्येत व्रज्येत शंसति / शस्यते |अशंसत् | अशस्यत शंसतु शस्यताम् |शंसेत् |शस्येत शंस-१,५२.प्रशंसा કરવી. आ+शंस-१,मा.माशा રાખવી शङ्क-१,मा.शंs। आशंसते [आशस्यते आशंसत [आशस्यत |आशंस- [आशस्य- आशंसेत आशस्येत ताम् ताम् शकते | शक्यते | अशङ्कत | अशक्यत|शकताम् शक्यताम् |शकेत |शक्येत કરવી सुबोध संस्कृत धातुपावली ना1-4

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116