Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 103
________________ वर्तमान वृद्धः / વિધ્યર્થ કૃદંત तरि | लुभत् लुभ्यमान |लोभितव्य,लोब्धव्य,लोभनीय,लोभ्य वदत् उधमान | यदितव्य, वदनीय,वाद्य वन्दमान वन्धमान | वन्दितव्य,वन्दनीय,वन्ध કર્મણિ | હેત્વર્થ | સંબંધક ભૂતકૃદંત | ભૂતકૃદંત | ભૂતકૃદંતા लुभित लोभितुम्. लुमित्वा, लोब्युम् लोभित्या, लुब्ध्या उदित वदितुम् उदित्वा (अनूद्य) वन्दित वन्दितुम् वन्दित्या (अभिवन्य) वर्णित वर्णयितुम् वर्णयित्वा (निर्वर्ण्य) उषित उषित्वा(प्रोष्य) वोदुम् ऊवा वाञ्छित वाञ्छितुम् वाजिछत्वा (अभिवाञ्छ्य) अभिवादित | अभिवादयि अभिवाद्य वर्णयत-मान| वर्ण्यमान / वर्णयितव्य,वर्णनीय,वर्ण्य वस्तुम् वसत् वहत्-मान वाञ्छत् उष्यमाण | वस्तव्य,वसनीय,वास्य उह्यमान | वोढव्य,वहनीय,वा,वाह्य | वाञ्छ्यमान | वाञ्छितव्य,वाञ्छनीय,वाञ्छ्य ऊढ अभिवादय-| अभिवाद्यमान अभिवादयितव्य,अभिवादनीय, अभिवाद्य मान मधधातुपावलीसम्म प

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116