Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 30
________________ उपदिशानि उपदिश उपदिशतु पृच्छामि पृच्छसि पृच्छति पृच्छानि આજ્ઞાર્થ વિશ્ચર્ય उपदिशाव उपदिशाम उपदिशेयम् उपदिशेव उपदिशेम उपदिशतम् उपदिशत ___ उपदिशे: उपदिशेतम् उपदिशेत उपदिशताम् उपदिशन्तु | उपदिशेत् उपदिशेताम् उपदिशेयु: . प्रच्छ् [ पृच्छ् ]- पू७j વર્તમાનકાળ હસ્તન ભૂતકાળ पृच्छाव: पृच्छामः अपृच्छम् अपृच्छाव अपृच्छाम पृच्छथ: पृच्छथ अपृच्छः अपृच्छतम् अपृच्छत पृच्छतः पृच्छन्ति अपृच्छत् अपृच्छताम् अपृच्छन् આજ્ઞા વિધ્ય पृच्छाव पृच्छाम पृच्छेयम् पृच्छेव पृच्छतम् पृच्छत पृच्छेः पृच्छेतम् पृच्छेत पृच्छताम् पृच्छन्तु पृच्छेत् पृच्छेताम् पृच्छेयुः सिच् (सिञ्च्)- सीयj, sieg વર્તમાનકાળ હસ્તન ભૂતકાળ सिञ्चाव: सिञ्चाम: असिञ्चम् असिञ्चाव असिञ्चाम सिञ्चथः सिञ्चथ असिञ्चः असिञ्चतम् असिञ्चत सिञ्चत: सिञ्चन्ति / असिञ्चत् असिञ्चताम् असिञ्चन् मम्म म्जोध संस्कृत धातु पापली HIRE पृच्छेम पृच्छतु सिञ्चामि सिञ्चसि सिञ्चति 22

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116