Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 71
________________ વર્તમાન કૃદંત કર્તરિ | કર્મણિ વિધ્યર્થ કૃદંતા अटत अट्यमान | अद्यमान अटित કર્મણિ | હેત્વર્થ | સંબંધક ભૂતકૃદંતા ભૂતકૃદંત | ભૂતકૃદંત अटितुम् अटित्वा जग्ध अत्तुम् जग्ध्वा (प्रजग्ध्य) अभ्यर्थित अभ्यर्थयितुम् | अटितव्य, अटनीय, आट्य | अत्तव्य, अदनीय, आद्य अदत् अभ्यर्थयमान अभ्यर्थ्यमान अभ्यर्थितव्य,अभ्यर्थनीय,अभ्यर्थ्य | अभ्यर्थ्य अर्हत् अवत् अयमान | अहिंतव्य,अर्हणीय,अy अव्यमान अवितव्य, अवनीय,आव्य भूयमान भवितव्य, भवनीय, भव्य अस्यमान असितव्य, असनीय, आस्य सत् भवितुम् असितुम् अस्यत् अहिंत अर्हितुम् अर्हित्वा अवित,ऊत अवितुम् अवित्वा भूत्या अस्त असित्वा, अस्त्वा एषितुम्, इष्ट्वा , एष्टुम् एषित्वा अन्विषित | अन्वेषितुम् | | अन्विष्य इक्षित ईक्षितुम् इक्षित्वा इच्छत् इष्यमाण एषितव्य,एष्टव्य, एष्य अन्विष्यत् ईक्षमाण | अन्विष्यमाण अन्वेषितव्य, अन्वेष्टव्य,अन्वेष्य ईक्ष्यमाण | ईक्षितव्य,ईक्षणीय, ईक्ष्य oleeqa धातुपावली मम्म्म्म्म्म्म्म्म्म्म्म्म्म

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116