Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ વર્તમાન કૃદંત se | વિધ્યર્થ કૃદંત बोधत-मान |बुध्यमान |बोधितव्य,बोधनीय,बोध्य કર્મણિ | હેત્વર્થ 1 સંબંધક ભૂતકૃદંત | ભૂતકૃદંત | ભૂતકૃદંતા बुधित | बोधितुम् बुधित्वा, बोधित्वा, (संबुध्य) भक्षित भक्षयितुम् भक्षयित्वा भक्ष्यमाण | भक्षयितव्य,भक्षणीय,भक्ष्य भक्षयत्माण भजत्-मान |भज्यमान भाषमाण भाष्यमाण भिक्षमाण |भिक्ष्यमाण भक्तव्य,भजनीय,भाज्य,भाग्य भाषितव्य,भाषणीय,भाष्य मिक्षितव्य,भिक्षणीय,भिक्ष्य भक्त भाषित मिक्षित भक्तुम् भाषितुम् भिक्षितुम् भक्त्या भाषित्वा मिक्षित्वा भवितव्य,भवनीय,भव्य | भूषयितव्य,भूषणीय,भूष्य भूत भूषित भवितुम् भूषयितुम् भूत्वा(संभूय) भूषयित्वा भवत् भूयमान भूषयत्- भूष्यमाण माण भरत्-माण |प्रियमाण माधत् मद्यमान | भर्तव्य,भरणीय,भृत्य | मदितव्य, मदनीय,माद्य भृत मत्त भर्तुम् मदितुम् भृत्या मदित्वा Eara धातु पावली सम्म्म्म्म्म्म्म

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116