Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ ' અર્થ ધાતુ,ગણ, પદ, | વર્તમાનકાળ | હ્યસ્તન ભૂતકાળ આજ્ઞાર્થ | વિધ્યર્થ કર્તરિ | કર્મણિ કર્તરિ | કર્મણિકર્તરિ કર્મણિ કિર્તરિ | કર્મણિ मूर्छ-१,५२.जमान यमूर्छति मूर्यते |अमूर्च्छत् अमूर्त्यत मूर्छतु मूर्ध्यताम् | मूच्र्छत मूच्र्येत मृ-६,मा.मरवू |म्रियते म्रियते अम्रियत अम्रियत म्रियताम् म्रियताम् | म्रियेत | म्रियेत मृग-१०,6.शोधj मृगयते |मृग्यते |अमृगयत अमृग्यत मृगयताम् | मृग्यताम् मृगयेत् |मृग्येत वि+मश-६,५२.परीक्षा विमृशति | विमृश्यते |व्यमृशत् व्यमृश्यत |विमृशतु विमृश्यताम् विमृशेत् |विमृश्येत કરવી यज्-१, पूrj यजति-ते |इज्यते |अयजत्-त | ऐज्यत यजतु-ताम् इज्यताम् / यजेत्-त | इज्येत यत्-१,मा. यत्रो यतते यत्यते अयतत अयत्यत यतनाम यत्यताम यतेत यत्येत याच-१,.भांगj याचति-ते | याच्यते अयाचत्-त अयाच्यत याचतु-ताम्याच्यताम् |याचेत्-त |याच्येत युध्-४,मा.Gsj युध्यते युध्यते अयुध्यत अयुध्यत युध्यताम् |युध्यताम् युध्येत युध्येत रक्ष-१,५२. रक्षा र क्षति रक्ष्यते अरक्षत् अरक्ष्यत रक्षतु रपटाम् रक्षेत् रक्ष्येत रच्-१०,6. रयj रचयति-ते रच्यते अरचयत् अरच्यत रचयतु रच्यताम् |रचयेत्- तरच्य। ताम् रमेत रभ-१,मा.श३२j रभते रभ्यते रम्-१,मा.रमj रमते रम्यते वि+रम्-१,५२.विरामस्वो विरमति | विरम्यते अरभत अरमत व्यरमत् अरभ्यत रभताम् रभ्यताम् रभ्येत अरम्यत रमताम् रम्यताम् रमेत रम्येत व्यरम्यत | |विरमतु |विरम्यताम् | विरमेत् |विरम्येत सुसंqa धातु पाखी ONE

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116