Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ ધાતુ,ગણ, પદ, | વર્તમાનકાળ | Uસ્તન ભૂતકાળ આજ્ઞાર્થ વિધ્યર્થ કિર્તરિ | કર્મણિકર્તરિ | કર્મણિકર્તરિ | કર્મણિકર્તરિ | કર્મણિ मन्-४,मा.मानवू |मन्यते मन्यते अमन्यत अमन्यत मन्यताम् मन्यताम् मन्येत मन्येत અર્થ नि+मन्त्र-१०,मा. નિમંત્રણ આપવું मार्ग-१०,७. शोधj |निमन्त्रयते | निमन्त्र्यते न्यमन्त्रयत न्यमन्त्र्यत | निमन्त्रय-निमन्त्र्य- | निमन्त्रयेत निमन्त्र्येत ताम् ताम् मार्गयति- मार्यते अमार्गयत्-अमायेत मार्गयतु- मार्ग्यताम् |मार्गयेत-त मायेत ताम् मुञ्चति-ते मुच्यते अमुञ्चत्- अमुच्यत मुञ्चतु- मुच्यताम् | मुञ्चेत्-त मुच्येत मुच्-६,. j ताम् मुद्-१,मा.मुश थj मोदते मुद्यते अमोदत अमुद्यत मोदताम् | मुद्यताम् | मोदेत मुघेत मुह-४,५२.मोह पामो मुहाति मुहाते अमुह्यत् अमुहात मुह्यतु मुह्यताम् / मुह्येत् मुह्येत सुधधातु ३पावली नाम- सम्म

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116