Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ योदुम् रक्षितुम् 1 વર્તમાન કૃદંતા કર્તરિ, કર્મણિ વિધ્યર્થ કૃદંતા याचत्-मान | याच्यमान याचितव्य,याचनीय,याच्य युध्यमान / युध्यमान | योध्दव्य.योधनीग,योध्य रक्षत् रक्ष्यमाण | रक्षितव्य,रक्षणीय,ख्य रचयत्- रच्यमान | रचयितव्य,रचनीय,रच्य मान रभमाण | भ्यमाण रब्धव्य,रभणीय,रभ्य रममाण रम्यमाण रन्तव्य,रमणीय,रम्य विरमत् विरम्यमाण | विरन्तव्य,विरमणीय,विरम्य કર્મણિ | હેત્વર્થ | સંબંધક ભૂતકૃદંતા | ભૂતકૃદંત | ભૂતકૃદંત याचित याचितुम् याचित्वा युध्ध युद्ध्वा(नियुध्य) रक्षित रक्षित्वा(संरक्ष्य) रचित रचयितुम् रचयित्वा (विरचय्य) रब्ध रब्धुम् रब्ध्वा(आरभ्य) रन्तम् रत्वा विरम्य,विरत्य विरत विरन्तुम् तिगजत विराज्यमान | विराजितव्य,विराजनीय,विराज्य विराजित विराजितुम् |विराज्य मान रोचमान रुच्यमान रोचितव्य,रोचनीय,रोच्य रुचित,रोचित रोचितुम् रुचित्वा, रोचित्वा (संरुच्य) अनुरुध्द अनुरोध्दुम् अनुरुध्य AGO अनुरुध्यमान अनुरुध्यमान अनुरोद्धष्य,अनुरोधनीय,अनुरोध्य સુબોધ સંગલ ઘા પાવહી ભાગ-૧

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116