Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ धातु,rel, 56, વર્તમાનકાળ | હસ્તન ભૂતકાળ આજ્ઞાર્થ | વિધ્યર્થ અર્થ કર્તરિ | કર્મણિકર્તરિ | કર્મણિ, કર્તરિ | કર્મણિકર્તરિ | કર્મણિ रुह-१,५२.यsj | रोहति / रुह्यते अरोहत् |अरुह्यत रोहतु रुह्यताम् |रोहेत् होत सम्+लक्ष-१०,6. संलक्षयति- संलक्ष्यते |समलक्ष- समलक्ष्यत | संलक्षयतु | संलक्ष्यताम् संलक्षयेत्-संलक्ष्येत लक्ष्य माप ..ते यत्-त ल-१,मा. मोगंगवू लङ्यते अलवत |अलच्यत लयताम्ल च्यताम् | लड्वेत लड्च्येत लज्न-६,मा.शरमा लभ-१,मा.मेmaj लजलने / लज्लने लभते लज्यते लभ्यते अलज्जत |अलज्ज्यत | लज्जताम् लज्ज्यताम् | लज्जेत लज्येत अलभत अलभ्यत लभताम् लभ्यताम् लभेत लभ्येत अवलम्ब्य-अवलम्बेत अवलम्ब्येत अव+लम्ब-१,मा. अवलम्बते अवलम्ब्यते अवाल- अवालम्ब्यत अवलम्बઆશરો લેવો. म्बत ताम् लुट्-४,५२. जोटj | लुट्यति लुट्यते अलुट्यत् अलुट्यत लुट्यतु ताम् लुट्यताम् | लुट्येत् लुट्येत लुभ-४,५२.cोलseो | लुभ्यति लुभ्यते अलुभ्यत् अलुभ्यत लुभ्यतु लुभ्यताम् लुभ्येत् लुभ्येत - - - - - - - - જૈસુબોધ સંત ધાતુ પાવલી ભાગ- 14 - - -

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116