Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 98
________________ ધાતુ,ગણ, પદ, 1 વર્તમાનકાળ | હસ્તન ભૂતકાળ] આજ્ઞાર્થ | विध्यर्थ અર્થ तर | |sतार | fesतार | भ तार | se याच्-१, मांग याचति-ते याच्यते अयाचत्-त अयाच्यत याचतु-ताम् याच्यताम् याचेत्-त याच्येत युध्-४,मा.asp युध्यते युध्यते | अयुध्यत अयुध्यत युध्यताम् |युध्यताम् युध्येत युध्येत रक्ष-१,५२.रक्षा रक्षति रक्ष्यते अरक्षत् अरक्ष्यत रक्षतु रक्ष्यताम् रक्षेत् रक्ष्येत रच्-१०,.स्य रचयति-ते रच्यते अरचयत्-त अरच्यत रचयतु- रच्यताम् रचयेत्-तरच्येत ताम् रम्-१,मा.श३२j | रमते रभ्यते अरभत अरभ्यत रमताम् रभ्यताम् रभेत रभ्येत रम्-१,मा.रमj रमते रम्यते अरमत अरम्यत रमताम् रम्यताम् रमेत रम्येत वि+रम्-१,५२.विराम |विरमति |विरम्यते |व्यरमत् / व्यरम्यत |विरमतु विरम्यताम् |विरमेत् |विरम्येत sरवो वि+राज्-१,. विराजति- विराज्यते | व्यराजत्-त व्यराज्यत विराजतु- विराज्यताम् | विराजेत्-त विराज्येत બિરાજમાન થવું रुच्-१,मा.३यj रोचते रुच्यते |अरोचत अरुच्यत रोचताम् रुच्यताम् रोचेत रुच्येत ताम् अनु+रुध्-४,मा.मानj अनुरुध्यते अन्वरुध्यते अन्वरुध्यत अन्वरुध्यत अनुरुष ताम् अनुरुध्य-ताम् अनुरुध्येत अनुरुध्येत COM W a la dega angrid ODIA

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116