Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 96
________________ | UIT.LE, TETभार धातु,गा, 56, ' અર્થ वि+राज्-१,6. વિરાજમાન થવું मुद्-१,मा.पुश थj | વર્તમાનકાળ | હ્યસ્તન ભૂતકાળ આજ્ઞાર્થ विध्यर्थ કર્તરિ | કર્મણિ, કર્તરિ | કર્મણિ કર્તરિ, કર્મણિ કર્તરિ | કર્મણિ विराजति- विराज्यते व्यराजत्-त व्यराज्यत विराजतु- विराज्यताम् विराजेत्-त विराज्येत ताम् मोदते मुद्यते अमोदत अमुद्यंत मोदताम् मुद्यताम् | मोदेत मुघेत मुह-४,५२.मोह पावो मुह्यति / मुह्यते अमुहात् अमुह्यत / मुह्यतु मुह्यताम् महोत् मुह्येत मूर्छ-१,५२.लान थj| मूर्छति | मूच्य॑ते | अमूर्छत् अमूय॑त मूर्छतु मूच्छर्यताम् | मूच्र्छत मूच्छर्येत म-६,मा.मरg म्रियते म्रियते अम्रियत अम्रियत म्रियताम् | म्रियताम् |म्रियेत / नियेत मृग-१०,.शोधj मृगयते मृग्यते / अमृगयत |अमृग्यत मृगयताम् | मृग्यताम् | मृगयेत् ।मृग्येत वि+मृश्-६,५२.परीक्षा | विमृशति | विमृश्यते | व्यमृशत् व्यमृश्यत |विमृशतु |विमृश्यताम् | विमृशेत् विमृश्येत કરવી यजति-ते | इज्यते अयजत्-त| ऐज्यत यजतु-ताम् इज्यताम् |यजेत्-त |इज्येत यत्-१,मा. यत्न रवो यतते यत्यते अयत्यत यतताम् यत्यताम् रोध संस् धातु पाली 91-9 यज्-१,पूरj | यतेत यत्येत - - - - - - - - - - - - - - -

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116