Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ વર્તમાન કૃદંત વિધ્યર્થ કૃદંતા કર્તરિ | કર્મણિ मूर्च्छत् |मूय॑मान | मूछितव्य,मूर्छनीय,मूर्त्य नियमाण म्रियमाण | मर्तव्य,मरणीय,मार्य मृगयमाण मृग्यमाण | मृगयितव्य,मृगयणीय,मृग्य विमृशत् विमृश्यमान | विमटव्य,विम्रष्टव्य,विमर्षणीय,विमृश्य मृत विम्रष्टुम्, કર્મણિ | હેત્વર્થ | સંબંધક ભૂતકૃદંત | ભૂતકૃદંત | ભૂતકૃદંત, मूछित मूच्छितुम् मूर्षिछत्वा मर्तुम् मृत्वा मगित मृगयितुम् मृगयित्वा विमृष्ट विमृश्य विमटुंम् इष्ट यष्टुम् इष्ट्वा यत्त यतित्वा याचित याचित्वा युवा(नियुध्य) रक्षित रक्षितुम् रक्षित्वा(संरक्ष्य) रचयितुम् रचयित्वा (विरचय्य) रब्ध्वा (आरभ्य)। रन्तुम् रत्वा विरत विरम्य,विरत्य यतितुम् याचितुम् योध्दम् यजत-मान इज्यमान यष्टव्य,यजनीय,याज्य यतमान यत्यमान यतितव्य,यतनीय,यत्य याचत्-मान | याच्यमान याचितव्य,याचनीय,याच्य युध्यमान युध्यमान योध्दव्य,योधनीय,योध्य रक्ष्यमाण रक्षितव्य,रक्षणीय,रक्ष्य रचयत्- रच्यमान रचयितव्य,रचनीय,रच्य मान रभमाण रभ्यमाण | रब्धव्य,रभणीय,रभ्य रममाण रम्यमाण रन्तव्य,रमणीय,रम्य विरमत् विरम्यमाण | विरन्तव्य,विरमणीय,विरम्य cोध संत धातु पावती लामा रक्षत् रचित रब्ध रब्धुम् रत विरन्तुम्

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116