Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 89
________________ વર્તમાન કૃદંત કર્તરિ | કર્મણિ કર્મણિ | હેત્વર્થ સંબંધક ભૂતકૃદંત | ભૂતકૃદંત | ભૂતકૃદંત पारयत्-माण | पार्यमाण | पारयितव्य,पारणीय,पार्य पारयितुम् पारयित्वा पीडयत्-मान|पीड्यमान | पीडयितव्य,पीडनीय,पीड्य पीडित पीडयितुम् पुष्ट पुष्यत् / पुष्यमाण पूजयत्-मान | पूज्यमान पोष्टव्य,पोषणीय,पोष्य पूजयितव्य,पूजनीय,पूज्य पोष्टुम् पूजयितुम् पूजित पीडयित्वा (निपीड्य) पुष्ट्वा (संपुष्य) पूजयित्वा (संपूज्य) पूरयित्वा पृष्ट्वा प्रथयित्वा पूरित पूरयत्-माण | पूर्यमाण | पूरयितव्य,पूरणीय,पूर्य पृच्छत् पृच्छ्यमान प्रष्टव्य,प्रच्छनीय,प्रच्छ्य प्रथयत्-मान | प्रथ्यमान प्रथयितव्य,प्रथनीय,प्रथ्य पृष्ट प्रथित पूरयितुम् प्रष्टुम् प्रथयितुम् प्रीणयत्-मान प्रीण्यमान | प्रीणयितव्य,प्रीणनीय,प्रीण्य प्रीणित प्रीणयितुम् प्रीणयित्वा फलत् | फल्यमान | फलितव्य,फलनीय,फल्य फलित फलित्वा जोध संत धातु सावली लास

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116