Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ cital त धातु,गया, 4, વર્તમાનકાળ Tહસ્તન ભૂતકાળ) વિધ્યર્થ અર્થ કિર્તરિ | કર્મણિકર્તરિ | કર્મણિકર્તરિ | કર્મણિકર્તરિ | કર્મણિ पार-१०,6.पार पावू पारयति-ते पार्यते अपारयत्-त अपार्यत पारयतु- पार्यताम् पारयेत्- पायेंत ताम् पीड्-१०,6.पीsj पीडयति-ते पीड्यते अपीडयत्- अपीड्यत |पीडयतु- पीड्यताम् | पीडयेत्-त पीड्येत / ताम् पुष्-४,५२. पोषQ पुष्यति पुष्यते अपुष्यत् अपुष्यत पुष्यतु पुष्यताम् |पुष्येत् पुष्येत पूज्-१०,6.yrg पूजयति-ते पूज्यते अपूजयत्- अपूज्यत पूजयेत्- पूज्येत ताम् पूर-१०,G.नरवू पूरयति-ते पूर्यते अपूरयत्-त अपूर्यत पूरयतु-ताम् पूर्यताम् |पूरयेत्-त | पूर्येत प्रच्छ्-६,५२. पूछj पृच्छति पृच्छ्यते अपृच्छत् अपृच्छ्यत | पृच्छतु पृच्छ्यताम् | पृच्छेत् पृच्छ्येत प्रय्-१०,6 प्रसिद्ध प्रययति-ते प्रथ्यते अप्रथयत- अप्रथ्यत प्रथयतु- प्रथ्यताम् |प्रथयेत्-त प्रथ्येत કરવું ताम् प्री-१०,6.YN२j प्रीणयति-ते प्रीण्यते अप्रीणयत्-अप्रीण्यत प्रीणयतु- प्रीण्यताम् | प्रीणयेत्- प्रीण्येत ताम् फल्-१,५२.snj फलति फल्यते फल्यते अफलत् अफल्यत |फलतु | फलेत फल्येत त त - - - - - - - - - TH do सम्सु जोध संत धातु पाली नाम

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116