Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ ધાતુ,ગણ, પદ, | વર્તમાનકાળ | હસ્તન ભૂતકાળ] આજ્ઞાર્થ | દિવ્ય અર્થ કિર્તરિ | કર્મણિકર્તરિ | કર્મણિ કિર્તરિ | કર્મણિકર્તરિ, કર્મણિ अट्-१, 52. मम अद्-२, 52. जावू अटति अत्ति अट्यते अद्यते आटत् आदत् आट्यत आद्यत अटतु अत्तु अट्यताम् | अटेत् | अट्येत अद्यताम् | अद्यात् अद्येत ताम् अभि+अर्थ -10, मा. अभ्यर्थयते अभ्यर्थ्यते अभ्यर्थयत अभ्यार्थ्यत अभ्यर्थय- अभ्यर्थ्य- | अभ्यर्थयेत अभ्यर्खेत વીનવવું अर्ह -1,52. योग्य होg अर्हति अद्यते |आर्हत् आयत अर्हतु अर्यताम् | अर्हेतु अर्खेत / अत्-१,५२. रक्षा र अवति अव्यते |आवत् आव्यत अवतु अव्यताम् | अवेत् | अव्येत अस्-२,५२.j अस्ति भूयते आसीत् | अभूयत |अस्तु भूयताम् | स्यात् भूयेत अस्-४,५२.३j अस्यति अस्यते आस्यत् आस्यत अस्यतु अस्यताम् | अस्येत् अस्येत इष्-६,५२.७j इच्छति इष्यते ऐच्छत | ऐष्यत इच्छतु इष्यताम् | इच्छेत् इष्येत अनु+इष्-४,५२. शोध ई-१,मा.पोj अन्विष्यति अन्विष्यते अन्वैष्यत् ईक्षते ईक्ष्यते ऐक्षत अन्वैष्यत | अन्विष्यतु अन्विष्यताम् | अन्विष्येत् अन्विष्येत | ऐयत ईक्ष्यताम् | ईक्षेत | ईक्ष्येत - - - - - - - - - - - - - - - - - - C5 - - - - - - - मसुधधातु पाली

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116