Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ વર્તમાન કૃદંત 'ક્તરે | કર્મણિ વિધ્યર્થ કૃદંતા કર્મણિ | હેત્વર્થ | સંબંધક ભૂતકૃદંત | ભૂતકૃદંત | ભૂતકૃદંત ताडित ताडयितुम् | ताडयित्वा ताडयत्- | ताड्यमान | ताडयितव्य,ताडनीय,ताड्य तन्त्रित तपत् तप्त मन्त्रयमाण |तन्त्र्यमाण | तन्त्रयितव्य,तन्त्रणीय,तन्त्र्य तप्यमान तप्तव्य,तपनीय,तप्य तुदत्-मान तुधमान तोत्तव्य,तोदनीय,तोच तोलयत्- | तोल्यमान | तोलयितव्य,तोलनीय,तोल्य तन्त्रयितुम् तप्तुम् तोत्तुम् तोलयितुम् तन्त्रयित्वा तप्त्वा(संतप्य) तुत्त्वा (प्रतुद्य) तोलयित्वा तुन्न तोलित मान वस्तु तुष्यमाण तीर्यमाण त्यज्यमान तोष्टव्य,तोषणीय,तोष्य तरितव्य,तरीतव्य,तरणीय,तार्य त्यक्तव्य,त्यजनीय,त्याज्य बजत् . तोष्टुम् तुष्ट्रवा तीर्ण तरितुम्,तरीतुम् | तीर्वा (उत्तीर्य) त्यक्त त्यक्त्वा (परित्यज्य) त्वरित,तूर्ण |त्वरितुम् त्वरित्या त्यक्तुम् त्वरमाण त्वर्यमाण त्वरितव्य,त्वरणीय,त्वार्य ण्डयत्- | दण्ड्यमान | दण्डयितव्य,दण्डनीय,दण्ड्य दण्डित |दण्डयितुम् दण्डयित्वा शोध संस्तधात पायबीना- मम्म्म्म्म्म्म्म्म्म्म्म्म्म 3

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116