Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 82
________________ धातु,me, , ' અર્થ दह-१,५२.in दा-१,पर. आपj વર્તમાનકાળ | હ્યસ્તન ભૂતકાળ આજ્ઞાર્થ | વિધ્યર્થ કર્તરિ | કર્મણિકર્તરિ | કર્મણિકર્તરિ | કર્મણિકર્તરિ | કર્મણિ दहति दह्यते अदहत् अदात दहतु दहाताम् |दहेत् / यच्छति दीयते अयच्छत् अदीयत यच्छतु दीयताम् यच्छेत् दीयेत दिश्-६,G.ताव दिशति-ते | दिश्यते अदिशत्-त अदिश्यत |दिशतु-तामदिश्यताम् |दिशेत-त दिश्येत दृश्यताम् दृश्-१,५२. g दृ-१०, Isj पश्यति / दारयति-ते दीर्यते अपश्यत् अदृश्यत |पश्यतु अदारयत्- अदीर्यत पश्येत् दारयेत् ताम् पुत्-१,मा.प्राशg घोतते पुत्यते अद्योतत अद्युत्यत घोतताम् युत्यताम् योतेत दू-१,५२. पीj द्रवति दुह-४,५२.द्रा6 sरपो द्रुह्यति यते द्रुह्मते अद्रवत् अद्रुह्यत् अद्यत अद्रुह्यत द्रवतु द्रुह्यतु यताम् द्रुह्यताम् द्रवेत् | द्रुह्येत् धाव-१,५२.aspधावति धाव्यते अधावत् 4 अधाव्यत धावतु धाव्यताम् | धावेत् धाव्येत सु नीधधातुपावली DISE

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116