Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ ધાતુ,ગણ, પદ, | વર્તમાનકાળ | હસ્તન ભૂતકાળમાં આજ્ઞાર્થ 1 વિધ્યર્થ અર્થ तरि | इतर | Fresतार | sesतरि | se तड्-१०,6. भारj ताडयति-ते ताड्यते अताडयत्- अताड्यत ताडयतु- ताड्यताम् | ताडयेत्-त ताड्येत ताम् तन्त्र-१०,मा. मायूँ तन्त्रयते तन्त्र्यते अतन्त्रयत | अतन्त्र्यत |तन्त्रयताम् |तन्त्र्यताम् |तन्त्रयेत |तन्त्र्येत तप्-१,पर. तपy तपति तप्यते अतपत् अतप्यत तपतु तप्यताम् |तपेत् तप्येत तुद्-6,6.हु आपj तुदति-ते तुद्यते अतुदत्-त अतुघत |तुदतु-ताम् तुद्यताम् तुदेत-त तुघेत तुल्-१०,6.तोलj तोलयति-तोल्यते अतोलयत-अतोल्यत | तोलयतु- तोल्यताम् | तोलयेत्- | तोल्येत ताम् तुप-४,५२.संतोष पाभवो तुष्यति तुष्यते अतुष्यत् अतुष्यत तुष्यतु तुष्यताम् |तुष्येत् तुष्येत तृ-१,५२. मोग तरति तीर्यते अतरत् अतीर्यत तस्तु तीर्यताम् तरेत् / तीर्यंत त्यज्-१,पर.त्याग त्यजति त्यज्यते अत्यजत् |अत्यज्यत |त्यजतु त्यज्यताम् | त्यजेत् |त्यज्येत કરવો. त्वर-१,मा.Gतावन त्वर्यते अत्वरत अत्वर्यत त्वरताम् |त्वर्यताम त्वरेत त्वयेत કરવી दण्ड्-१०,.सMSeवी दण्डयति-ते दण्ड्यते अदण्डयत्-|अदण्ड्यत दण्डयतु- दण्ड्यताम् | दण्डयेत्-दण्ड्येत ताम् तर - - -- - - - - - - - - - - - - - - - -- - - - - - - - -

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116