Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ |चलतु ધાતુ,ગણ, પદ, | વર્તમાનકાળ Tહસ્તન ભૂતકાળ આજ્ઞાર્થ ! વિધ્યર્થ ' અર્થ 'કર્તરિ | કર્મણિકર્તરિ | કર્મણિકર્તરિ | કર્મણિ | કર્તરિ, કર્મણિ चर्-१,५२.j चरति चर्यते |अचरत् |अचर्यत |चरतु चर्यताम् |चरेत् चर्येत चल्-१,५२. यालj चलति चल्यते अचलत् |अचल्यत चल्यताम् | चलेत् चल्येत चिन्त-१०,8. चिंतन चिन्तयति-चिन्त्यते |अचिन्तयत् अचिन्त्यत | चिन्तयतु-चिन्त्यताम् | चिन्तयेत्-/चिन्त्येत કરવું -त ताम् चुर-१०,6. योरपुं चोयति-ते चोर्यते अचोरयत्- अचोर्यत |चोरयतु चोर्यताम् |चोरयेत्- |चोर्येत |-ताम् जन्-४.मा. मj जायते जन्यते, अजायत |अजन्यत, जायताम् |जन्यताम्, |जायेत जन्येत, जायते | अजायत जायताम् जायेत जल्प-१,५२. Sj जल्पति जल्प्यते अजल्पत् अजल्प्यत जल्पतु जल्प्यताम् | जल्पेत जल्प्येत |जि-१,५२. j जयति जीयते अजीयत जयतु जीयताम् जयेत् जीयेत वि+जि-१,मा.विश्य विजयते विजीयते | व्यजयत व्यजीयत | विजयताम् विजीयताम् विजयेत | विजीयेत પામવો जीव-१,५२.maj जीवति जीव्यते / अजीवत् |अजीव्यत |जीवतु जीव्यताम् |जीवेत् |जीव्येत टी-१,मा.Gsj अडयत अडीयत |डयताम् डीयताम् ।डयेत [डीयेत अजयत् इयते डीयते सुमधqaधातुपावली 009- 15

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116