Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 76
________________ धातु,rel, 56, વર્તમાનકાળ | હસ્તન ભૂતકાળ આજ્ઞાર્થ વિધ્યર્થ અર્થ કર્તરિ | કર્મણિકર્તરિ | કર્મણિકર્તરિ | भ तार | भरा खन्- १,६.मोj खनति-ते खन्यते, अखनत्-त अखन्यत, खनतु-ताम् खन्यताम्, खनेत्-त खन्येत, खायते अखायत खायताम् खायेत गण- 10, 6.nijगणयति-ते गण्यते अगणयत्- अगण्यत गणयतु- गण्यताम् गणयेत्-त गण्येत ताम् गम्-१, 52.xj गच्छति गम्यते |अगच्छत् | अगम्यत गच्छतु | गम्यताम् गच्छेत् गम्येत सम्+गम्-१,मा.साथे |संगच्छते संगम्यत समगच्छत समगम्यत संगच्छताम् | संगम्यताम् संगच्छेत |संगम्येत गल्-१,५२.245j गलति / |गल्यते अगलत् अगल्यत गलतु |गल्यताम् | गलेत् गल्येत प्र+गल्भ-१,मा.OSIM प्रगल्भते प्रगल्भ्यते | प्रागल्भत प्रागल्भ्यत प्रगल्भताम् | प्रगल्भ्यताम् प्रगल्भेत प्रगल्भ्येत મારવી अव+गाह्-१,मा.नाह अवगाहते अवगाह्यते | अवागाहत अवागाह्यत अवगाह- | अवगाह्म-अवगाहेत अवगाह्येत ताम् गै-१,५२. गावं गायति गीयते अगायत् अगीयत गायतु गीयताम् | गायेत् गीयेत घुष-१०,G. 2 र घोषयति-ते घोष्यते। अघोषयत्-अघोष्यत घोषयतु- घोष्यताम् | घोषयेत्-त घोष्येत ताम् मरम्म्म्म्म्म्म्म्म्म्म्म्म नोध संस्कृत धातु पापली लाग-१ ताम्

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116