Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 74
________________ . धातु,rel, 56, | વર્તમાનકાળ | હ્યસ્તન ભૂતકાળ આજ્ઞાર્થ. વિધ્યર્થ અર્થ કર્તરિ | કર્મણિકર્તરિ | કર્મણિ કિર્તરિ | કર્મણિકર્તરિ | કર્મણિ क्लृप्-१, मा. समर्थ थकल्पते क्लृप्यते अकल्पत अक्लृप्यत | कल्पताम् क्लृप्यताम् | कल्पेत क्लृप्येत कृ-१०, मा. meij कारयते |कार्यते अकारयत |अकार्यत |कारयताम् कार्यताम् |कारयेत कार्येत क्रीड्- 1, 52. रमवू क्रीडति क्रीडयते अक्रीडत् अक्रीड्यत क्रीड्यताम् | क्रीडेत् क्रीड्येत क्रुध्-४,५२.जोधरवो क्रुध्यति क्रुध्यते अक्रुध्यत् अक्रुध्यत क्रुध्यतु क्रुध्यताम् | क्रुध्येत् क्रुध्येत क्षम्-१, मा.क्षमा रवी क्षमते | क्षम्यते अक्षमत अक्षम्यत | क्षमताम् क्षम्यताम् |क्षमेत क्षम्येत क्षम्-४,५२.क्षमा क्षाम्यति [क्षम्यते अक्षाम्यत् |अक्षम्यत |क्षाम्यतु क्षम्यताम् |क्षाम्येत् क्षम्येत કરવી क्षल्-१०,6.धोg क्षालयति-क्षाल्यते अक्षालयत्-अक्षाल्यत |क्षालयतु-क्षाल्यताम् |क्षालयेत्-क्षाल्यत ताम् क्षि-१,५२.क्षय थवो क्षयति क्षीयते अक्षयत् अक्षीयत क्षयतु क्षीयताम् |क्षयेत क्षीयेत क्षिप्-६,6.नांuj |क्षिपति-ते | क्षिप्यते अक्षिपत्-त अक्षिप्यत | क्षिपतु-ताम् क्षिप्यताम् | क्षिपेत्-त क्षिप्येत शुभ-४,५२.क्षोभ शुभ्यति क्षुभ्यते अक्षुभ्यत् अक्षुभ्यत शुभ्यतु शुभ्यताम् |क्षुभ्येत् क्षुभ्येत પામવું Ecludega धाg rice III

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116