Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ पीयध्वम् पीयताम् वर्तमान पापापा बरतना दूता पा[ पी] - पीj पीये पीयावहे पीयामई अपीये अपीयावहि अपीयामहि पीयसे पीयेथे पीयध्ये अपीयथाः अपीयेथाम् अपीयध्वम् पीयते पीयेते पीयन्ते अपीयत अपीयेताम् अपीयन्त આજ્ઞાર્થ વિધ્યર્થ पीयै पीयावहै पीयामहै पीयेय पीयेवहि पीयेमहि पीयस्व पीयेथाम् पीयेथाः पीयेयाथाम् पीयेध्वम् पीयेताम् पीयन्ताम् | पीयेत पीयेयाताम् पीयेरन् पृ - पालन पोषe। इरपुं, मर વર્તમાનકાળ હસ્તન ભૂતકાળ पूर्यावहे पूर्यामहे अपूर्ये अपूर्यावहि अपूर्यामहि पूर्यसे पूर्येथे पूर्यध्वे अपूर्यथाः अपूर्येथाम् अपूर्यध्वम् पूर्यते पूर्यन्ते अपूर्यत अपूर्येताम् अपूर्यन्त આજ્ઞાર્થ વિધ્યર્થ पूर्यावहै पूर्येय पूर्येवहि पूर्यमहि पूर्वस्व पूर्येथाम् पूर्यध्वम् पूर्यथा: पूर्येयाथाम् पूर्यध्वम् पर्यताम पर्येताम पर्यन्ताम पूर्येयाताम् पूर्येरन् पौध धातु पाली में पूर्यते पूर्यामहै

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116