Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ भूष्ये भूष्यसे भूष्यते भूष्यन्ते भूष्यै भूष्यस्व भूष्यताम् भूष - शागारj વર્તમાનકાળ હતના ભૂતકાળ भूष्यावहे भूष्यामहे अभूष्ये अभूष्यावहि अभूष्यामहि भूष्येथे भूष्यध्ये अभूष्यथाः अभूष्येथाम् अभूष्यध्वम् भूष्येते अभूष्यत अभूष्येताम् अभूष्यन्त આજ્ઞાર્થ વિધ્યર્થ भूष्यावहै भूष्यामहै भूष्येय भूष्येवहि भूष्येमहि भूष्येथाम् भूष्यध्वम् / भूष्येयाथाम् भूष्येध्वम् भूष्येताम् भूष्यन्ताम् / भूष्येत भूष्येयाताम् भूष्येरन् विश् - प्रवेश ऽरवो વર્તમાનકાળ હાસ્તન ભૂતકાળ विश्यावहे विश्यामहे अविश्ये अविश्यावहि अविश्यामहि विश्येथे विश्यध्ये अविश्यथा: अविश्येथाम् अविश्यध्वम् विश्येते विश्यन्ते अविश्यत अविश्येताम् अविश्यन्त આજ્ઞાર્થ વિધ્યર્થ विश्यावहै विश्यामहै विश्येय विश्येवहि विश्येमहि विश्येथाम् विश्यध्वम् विश्येथाः विश्येयाथाम् विश्यध्वम् विश्येताम विश्यन्ताम् विश्येत विश्येयाताम् विश्येरन माम लोध संत धातु ३पापली HII- विश्ये विश्यसे विश्यते विश्यै विश्यस्व विश्यताम 58

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116