Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 31
________________ આજ્ઞાર્થ વિધ્યર્થ सिञ्चानि सिञ्चाव सिञ्चाम सिञ्चेयम् सिञ्चेव सिञ्चेम सिञ्च सिञ्चतम् सिञ्चत सिञ्चे. सिञ्चेतम् सिञ्चेत सिञ्चतु सिञ्चताम् सिञ्चन्तु सिञ्चेत् .. सिञ्चेताम् सिञ्चेयु: . अति + सृज्- आपj વર્તમાનકાળ. હતના ભૂતકાળ अतिसृजामि * अतिसृजाव: अतिसृजाम: अत्यसृजम् अत्यसृजाव अत्यसृजाम अतिसृजसि अतिसृजथ: अतिसृजथ अत्यसृज: अत्यसृजतम् अत्यसृजत अतिसृजति अतिसृजत: अतिसृजन्ति | अत्यसृजत् अत्यसृजताम् अत्यसृजन् આજ્ઞાર્થ વિધ્યર્થ अतिसृजानि अतिसृजाव अतिसृजाम अतिसृजेयम् अतिसृजेव अतिसृजेम अतिसृज अतिसृजतम् अतिसृजत अतिसृजे: अतिसृजेतम् अतिसृजेत अतिसृजतु अतिसृजताम् अतिसृजन्तु / अतिसृजेत् अतिसृजेताम् अतिसृजेयुः शमो गए। વર્તમાનકાળ कथयावः कथयामः कथयामि - હસ્તન ભૂતકાળ | अकथयम् अकथयाव अकथयाम HEGोध संस्कृत धातु पावलीलाम

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116