________________ આજ્ઞાર્થ વિધ્યર્થ सिञ्चानि सिञ्चाव सिञ्चाम सिञ्चेयम् सिञ्चेव सिञ्चेम सिञ्च सिञ्चतम् सिञ्चत सिञ्चे. सिञ्चेतम् सिञ्चेत सिञ्चतु सिञ्चताम् सिञ्चन्तु सिञ्चेत् .. सिञ्चेताम् सिञ्चेयु: . अति + सृज्- आपj વર્તમાનકાળ. હતના ભૂતકાળ अतिसृजामि * अतिसृजाव: अतिसृजाम: अत्यसृजम् अत्यसृजाव अत्यसृजाम अतिसृजसि अतिसृजथ: अतिसृजथ अत्यसृज: अत्यसृजतम् अत्यसृजत अतिसृजति अतिसृजत: अतिसृजन्ति | अत्यसृजत् अत्यसृजताम् अत्यसृजन् આજ્ઞાર્થ વિધ્યર્થ अतिसृजानि अतिसृजाव अतिसृजाम अतिसृजेयम् अतिसृजेव अतिसृजेम अतिसृज अतिसृजतम् अतिसृजत अतिसृजे: अतिसृजेतम् अतिसृजेत अतिसृजतु अतिसृजताम् अतिसृजन्तु / अतिसृजेत् अतिसृजेताम् अतिसृजेयुः शमो गए। વર્તમાનકાળ कथयावः कथयामः कथयामि - હસ્તન ભૂતકાળ | अकथयम् अकथयाव अकथयाम HEGोध संस्कृत धातु पावलीलाम