Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ कथयसि कथयथः कथयथ अकथयः अकथयतम् अकथयत कथयति कथयत: कथयन्ति अकथयत् अकथयताम् अकथयन् . આજ્ઞાર્થ વિધ્યર્થ कथयानि कथयाव कथयाम कथयेयम् कथयेव कथयेम कथय कथयतम् कथयत कथये: कथयतम कथयेत कथयतु कथयताम् कथयन्तु कथयेत कथयेताम् कथयेयु: चिन्त- यिंग 52g વર્તમાનકાળ હતના ભૂતકાળ चिन्तयामि चिन्तयाव: चिन्तयाम: अचिन्तयम् अचिन्तयाव अचिन्तयाम चिन्तयसि चिन्तयथः चिन्तयथ अचिन्तयः अचिन्तयतम् अचिन्तयत चिन्तयति चिन्तयत: चिन्तयन्ति अचिन्तयत् अचिन्तयताम् अचिन्तयन् આજ્ઞાર્થ વિધ્યર્થ चिन्तयानि चिन्तयाव चिन्तयाव चिन्तयेयम् चिन्तयेव चिन्तयेम चिन्तय चिन्तयतम् चिन्तयत चिन्तये: चिन्तयेतम् चिन्तयेत चिन्तयतु चिन्तयताम् चिन्तयन्तु चिन्तयेत् चिन्तयेताम् चिन्तयेयुः वर्तमान चुर् - योर चोरयामि चोरयाव: चोरयामः હસ્તન ભૂતકાળ | अचोरयम् अचोरयाव अचोरयाम सुरोध संपतातुपावली -1 - - - - - - - - 24 - - --

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116