Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 57
________________ भूषये भूषयसे भूषयते भेदयस्व भेदयेथाम् भेदयध्वम् भेदयेथाः भेदयेयाथाम् भेदयेध्वम् भेदयताम् भेदयेताम् भेदयन्ताम् / भेदयेत भेदयेयाताम् भेदयेरन् __ भूष् - शागार વર્તમાનકાળ હસ્તન ભૂતકાળ भूषयावहे भूषयामहे अभूषये अभूषयावहि अभूषयामहि भूषयेथे भूषयध्ये अभूषयथाः अभूषयेथाम् अभूषयध्वम् भूषयेते भूषयन्ते अभूषयत अभूषयेताम् अभूषयन्त આજ્ઞાર્થ વિધ્યર્થ भूषयै भूषयावहै भूषयामहै भूषयेय भूषयेवहि भूषयेमहि भूषयस्व भूषयेथाम् भूषयध्वम् | भूषयेथाः भूषयेयाथाम् भूषयेध्वम् भूषयताम् भूषयेताम् भूषयन्ताम् | भूषयेत भूषयेयाताम् भूषयेरन् વર્તમાનકાળ मृग् - शोध હસ્તન ભૂતકાળ मृगयावहे मृगयामहे अमृगये अमृगयावहि अमृगयामहि मृगयसे मृगयध्वे अमृगयथा: अमृगयेथाम् अमृगयध्वम् मृगयते मृगयेते मृगयन्ते अमृगयत अमृगयेताम् अमृगयन्त આજ્ઞાર્થ વિધ્યર્થ मृगयै मृगयावहै मृगयामहै। मृगयेवहि मृगयेमहि सुबोध संत धातु पावली ला- PHH H40 मृगये मृगयेथे मृगयेय

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116