Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ मृगयस्व मृगयेथाम् मृगयध्वम् / मृगयेथाः मृगयेयाथाम् मृगयेध्वम् मृगयताम् मृगयेताम् मृगयन्ताम् / मृगयेत मृगयेयाताम् मृगयेरन् . अभि + वाद् - मलिवाहन 52j, नमj વર્તમાનકાળ હસ્તન ભૂતકાળ अभिवादये अभिवादयावहे अभिवादयामहे | अभ्यवादये अभ्यवादयावहि अभ्यवादयामहि भिवादयसे अभिवादयेथे अभिवादयध्वे | अभ्यवादयथा: अभ्यवादयेथाम् अभ्यवादयध्वम् अभिवादयते अभिवादयेते अभिवादयन्ते | अभ्यवादयत अभ्यवादयेताम् अभ्यवादयन्त આજ્ઞાર્થ विध्यर्थ अभिवादयै अभिवादयावहै अभिवादयामहै | अभिवादयेय अभिवादयेवहि अभिवादयेमहि अभिवादयस्व अभिवादयेथाम् अभिवादयध्वम् | अभिवादयेथाः अभिवादयेयाथाम् अभिवादयेध्वम् अभिवादयताम् अभिवादयेताम् अभिवादयन्ताम् | अभिवादयेत अभिवादयेयाताम् अभिवादयेरन् वृ - मारछाहन 52j, disg વર્તમાનકાળ હસ્તન ભૂતકાળ वारयावहे वारयामहे अवारयावहि अवारयामहि वारयसे वारयेथे वारयध्वे अवारयथाः अवारयेथाम् अवारयध्वम् वारयते वारयेते वाग्यन्ते अवारयत अवारयेताम् अवारयन्त આજ્ઞાથી વિધ્યર્થ. वारयै वारयावहै वारयामहै वारयेय वारयेवहि वारयेमहि सप० सम्म्म्म्म्म्म्म सुनोध संस्कृत धातु पापडी मारा-मम् वारये अवारये - - - - - - - - - - - - - - - - - --

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116