Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ ध्वंसे ध्वंससे ध्वंसते ध्वंस् - नाश यवो વર્તમાનકાળ. ध्वंसावहे ध्वंसामहे अध्वंसे ध्वंसेथे ध्वंसध्वे अध्वंसथा: ध्वंसेते ध्वंसन्ते अध्वंसत આજ્ઞાર્થ ध्वंसावहै ध्वंसामहै ध्वंसेय ध्वंसेथाम् ध्वंसध्वम् ध्वंसेथाः ध्वंसेताम् ध्वंसन्ताम् / ध्वंसेत હસ્તન ભૂતકાળ अध्वंसावहि अध्वंसामहि अध्वंसे अध्वंसध्वम् अध्वंसेताम् अध्वंसन्त વિધ્યર્થ ध्वंसेवहि ध्वंसेमहि ध्वंसेयाथाम् ध्वंसेध्वम् ध्वंसेयाताम् ध्वंसेरन् ध्वंसै ध्वंसस्व ध्वंसताम् पतभाना पूरा - मानवी पूयावहे पूये पूयसे पूयते पूयामहे पूयध्वे पूयेथे पूयन्ते હસ્તન ભૂતકાળ अपूये अपूयावहि अपूयामहि अपूयथाः अपूयेथाम् अपूयध्वम् अपूयत अपूयेताम् अपूयन्त વિધ્યર્થ पूयेय पूर्यवहि पूयेमहि पूयेथाः पूयेयाथाम् पूर्यध्वम् | पूयेत पूयेयाताम् पूयेरन् सुलोध संस्कृत धातु साली III पूयेते આજ્ઞાર્થ पूयावहै पूयेथाम् पूयेताम् मम्म्म्म्म्म्म्म्म्म्म पूयस्व पूयताम् पूयामहै पूयध्वम् पूयन्ताम् 2

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116