Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ - ચોથો ગણ ) अस् - 3j વર્તમાનકાળ હારૂન ભૂતકાળ अस्यामि अस्याव: अस्यामः | आस्यम् आस्याव आस्याम अस्यसि अस्यथ: अस्यथ आस्यः आस्यतम् आस्यत अस्यति अस्यत: अस्यन्ति आस्यत् आस्यताम् आस्यन् આજ્ઞાર્થ વિધ્યર્થ अस्यानि अस्याव अस्याम अस्येयम् अस्येव अस्येम अस्य अस्यतम् अस्यत अस्यः अस्येतम् अस्येत अस्यतु अस्यताम् अस्यन्तु अस्येत् अस्येताम् अस्येयुः अनु + इष्- शोध વર્તમાનકાળ હસ્તન ભૂતકાળ अन्विष्यामि अन्विष्याव: अन्विष्याम: अन्वैष्यम् अन्वैष्याव अन्वैष्याम अन्विष्यसि अन्विष्यथ: अन्विष्यथ अन्वैष्यः अन्वैष्यतम् अन्वैष्यत अन्विष्यति अन्विष्यत: अन्विष्यन्ति अन्वैष्यत् अन्वैष्यताम् अन्वैष्यन् આજ્ઞાર્થ વિધ્યર્થ अन्विष्याणि अन्विष्याव अन्विष्याम अन्विष्येयम् अन्विष्येव अन्विष्येम अन्विष्य अन्विष्यतम् अन्विष्यत / अन्विष्ये: अन्विष्येतम् अन्विष्येत मम्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्मो dega ung पाली CHISAR

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116