Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ नृत्यतु नोका पुष्यामि पुष्यसि पुष्यति पुष्यत: पुष्यानि पुष्येयम् पणे. पुष्यः LLLL LLE 111 11 पुष्यत पुष्येत पुष्य पुष्यतु नृत्यताम् नृत्यन्तु / नृत्येत् नृत्येताम् नृत्येयु: पुष्- पोष। रj વર્તમાનકાળ હસ્તન ભૂતકાળ पुष्याव: पुष्यामः अपुष्यम् अपुष्याव अपुष्याम पुष्यथ: पुष्यथ अपुष्य: अपुष्यतम् अपुष्यत पुष्यन्ति अपुष्यत् अपुष्यताम् अपुष्यन् આજ્ઞાર્થ વિધ્યર્થ पुष्याव पुष्याव पुष्येव पुष्येम पुष्यतम् पुष्येतम् पुष्यताम् पुष्यन्तु पुष्येत् पुष्येताम् पुष्येयुः मद् [ माद् ]- भइरो, iis / थj વર્તમાનકાળ હરતન ભુતકાળ माद्याव: माद्यामः अमाद्यम् अमाद्याव अमाद्याम माद्यथः माधथ अमाद्यः अमाद्यतम् अमाद्यत माद्यत: माद्यन्ति अमाद्यत् अमाद्यताम् अमाद्यन् આજ્ઞાર્થ વિધ્યર્થ माद्याव माद्याम माद्येयम् माघेव माघेम माद्यतम माद्यत माये: माघेतम् माद्येत L alu rqa ki rial MIDIAL माद्यामि माद्यसि माद्यति माद्यानि माद्य -

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116