Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 22
________________ हरेताम् हरेयुः આજ્ઞાર્થ વિધ્યર્થ हराणि हराव हराम हरेयम् हरेव हरेम हरतम् हरत हरे: हरेतम हरेत हरतु हरताम् हरन्तु हरेत् वे - जोलाव વર્તમાનકાળ હારતના ભૂતકાળ ह्वयामि वयाव: हरयाम: अवयम् अह्वयाव अह्वयाम ह्वयसि हवयथः ह्वयथ अह्वयः अह्वयतम् अह्वयत ह्वयति ह्वयतः ह्वयन्ति अह्वयत् अह्वयताम् अवयन् આજ્ઞાર્થ વિધ્યર્થ हरयानि ह्ययाव वयाम ह्वयेयम् ह्वयेव . ह्वयेम ह्वय बयतम् ह्वयत बये: ह्वयेतम् ह्वयेत ह्वयतु वयताम् वयन्तु / ह्वयेत् ह्वयेताम् ह्वयेयुः जल गया નોંધઃ “સુબોધ સંસ્કૃત માર્ગોપદેશિકા” (સંસ્કૃત પ્રથમ બુક)ના અભ્યાસમાં બીજા ગણના બે ધાતુઓનો (अस् मने अद्) उपयोगथयो छे, तेथीतना 35o ममापवामां आवे छे.जीलगाना मन्य ધાતુઓના રૂપાખ્યાનો માટે “સુબોધ સંસ્કૃત ધાતુ રૂપાવલી’નો ભાગ-૨ જુઓ. सुनो ga धातु sure III

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116