Book Title: Subodh Sanskrit Dhatu Rupavali Part 01
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 19
________________ बोधेताम् भवसि ચાર્ય बोधानि बोधाव बोधाम बोधेयम् बोधेव बोधेम बोध बोधतम् बोधत बोधेः बोधेतम् बोधेत बोधतु बोधताम् बोधन्तु / बोधेत् बोधेयुः भू - adj, ej વર્તમાનકાળ હeતન ભૂતકાળ भवामि भवाव: भवामः अभवम् अभवाव अभवाम भक्थ: भवथ अभवः अभवतम् अभयत भवति भवत: भवन्ति अभवत् अभवताम् अभवन् આજ્ઞાર્થ લિશથ भवानि भवाव भवाम भवेयम् भवेव भवेम भव भवतम् भवत भवः भवेतम् भवतु भवताम् / भवेत् भवेताम् वि + रम् - विराम पामको વર્તમાનકાળ હસ્તન તકાળ विरमामि विरमाव: विरमामः व्यरमम् व्यरमाव व्यरमाम विरमसि विरमथ: विरमथ व्यरमः व्यरमतम् व्यरमत विरमति विरमत: विरमन्ति व्यरमत् व्यरमताम् व्यरमन् alu tirga पातु पावली ला भवेत भवन्तु भवेयुः F

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116